पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
118
ब्रह्मसिद्धिः

स्यादेतत–‘कतव्यम् इlत प्रत्ययात् प्रवतत ; अन्यथा कर्तव्यं न कृतं त्यात् । तत्र न, नाकस्मात् कर्तव्यप्रत्ययोपादः; स हि साधावाप्त नमित्तः । स्यादतत्२ब्दादव कतव्यतावुiडः । तत्रोच्यते-नाभिधा- नतः; न शब्दात् कतनयनाबुद्धिः; नियोगो हि शब्दार्थः; स हि विषय नियोक्तधर्मः स्वतन्त्रं वा स्यात्; कर्तव्यता तु विषयधर्मः । अथ धर्म नियोगं ब्रयात्, प्राप्तमपक्षितोपायत्वभ । अथ नियोगात ‘कर्तव्यता स्यात्; एवमपि न तस्य शब्दः प्रमाणम् , स(क्षात् तस्य नियोगाभिधायि स्वात् । नाप्यर्थात्, अकव्येऽथनाप्तनियोगदर्शनात् । अथ नियागस्य विषये कार्यतो गम्यते; तन्निष्पत्तश्च विपयनिc५च्यधीनिति कर्तव्यतावगमः । तथा गदुखतां त्वया तदसत्, विषये कार्यताप्रतीतलंक ; हि -‘’ इति नियोगे अन्येन दुग्धायां न पुनर्देहमारभत, विषयस्य कार्यताप्रतीतेः "तस्य निष्पादितत्वात् । न चान्येनैव नियोगो निष्पादितःतस्यानियुक्त विस्तरेण त्वात्; तत्र नियोगसिद्धये पुनर्देहारम्भः स्यात । चयमयी विधिविवेके विचारित इत्यलमतिप्रसन ।

स्यादेतत् अस्य ज्ञानस्य भोसधनत्वह्निधानम ; विद्यास/हि मोक्षः श्रूयते -- तदर्हन्ति विद्यामृतमश्नुते " " यस्त विद्यय। '‘ मात्मानमनुविद्य विजनाति 'स सर्वांश्च लोकानानोति सर्वांश्च कामान् ’ ’पितरः तथा "।भवति सेकल्पादेवास्य समु ’स यदि पैतृलोककामो तिष्ठन्ति ’ इत्यादि । न च साध्यवेऽप्यन्तवस्वम , शब्दगम्यत्वादना वृत्तेः न च पुनरावर्तते ” इति । न वेष "तर्कगम्यःयेन तर्क- यास्य तवं व्यवस्थाप्येत ; तु शब्दादेव

शब्दगम्यस्य तवव्यवस्था ।


1. त्वात्

2. A and B omit कर्तव्यता

3. ताधिपमः--B.

4. comits ताने

6. इफलं प्रसन--A and B.

8. ती-B.

9.

10. t. Alhi , 8-4-1.

11. A onite स : B omits स सव लोकानाप्नोति.

12. hidu. B-M-1.

13. A nd I omit भवाते.

14. Citand. ४-15-1b

15. कर्मगम्यः-B.