पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
117
नियोगकाण्डः

तश्च साधनमनुष्ठेयं प्रवृत्तिहेतुः ; न स्वभावसिद्धम् । तेनानुतिष्ठतः साधनताविधिः । अतोऽनुष्ठानं साधनविषयमेव विधायकच्छब्दाद्यते ।

ननु अध्यवसायःआकूतम्, आद्या प्रवृत्तिः, कालत्रयवियुक्तं प्रवृत्तिमात्रम्, अज्ञातक्रियाकर्तुसंबन्धः इति विधिविदो विधिं व्याचक्षते । नैतत् सारम्यतोऽध्य- वसायादीनामेव हेतुरत्र मृग्यते; स च नान्योऽपेक्षितोपायतायाःन च ते निरस्त हेतवः । स्यादेतत् --अभिधानमेषां हेतुः । तच्च वार्तम्; अभिधानाद्धि प्रतीति- रेषां स्यात्, नोत्पत्तिः न हि प्रतीतिमात्रेण घटादयः प्रवृत्तिहेतव इत्यादि वर्णितं विधिविवेके । अथवा--नभिधानतः ; न ‘च शब्दादध्यवसायादिः ’ज्ञापकत्वात् अव्युत्पन्नप्रवृत्तिप्रसङ्गादित्यादि तत्रैवोक्तम् । अथवा ‘यो मन्यते— मयेदं कर्तव्यम्' इति युतोऽध्यवसायः ‘नियुक्तोऽस्मि ’ इति थतो बुद्धिः स नियोगो विविंशब्दपर्याय इति, तं प्रत्युच्यते ; 'तत एवा पेक्षितोपायत्वात् ‘कर्तव्यम्’ इत्यध्यवसायः; तथा हि —फर्तुरिष्टाभ्युपाये ‘कर्तव्यम्' इति लोके बुद्धिः; तदमावं तु ‘अकर्तव्यम्’ इत्यन्वयञ्यतिरेका- भ्याम् । ते च तद्विषये 'गम्येते। '"तथा ‘ नियुक्तोऽस्मि ’ इति” ‘ प्रवर्तितोऽस्मि' इति स्खरमप्रवृत्तिहेतुप्रतीतिः; न च सोऽन्य इष्टाभ्युपायतायाःन रवल दृष्टसामथ्र्येऽकस्मद्विना हेतुनाहेतुरिति युक्तिमत्; न हि तं परित्यज्य लौकिकमलौकिककल्पने प्रमाणमस्ति । कुतश्च ? नामिधानतः; न रवल्व लौकिकस्याभिधानं संभवति, संबन्धग्रहादित्युक्तम् । अथ वा ततो यव सायप्रारम्भानुष्ठानपरि ममपनाः , अपेक्षितापायत्वात्; तत्सद्भाव एव नियुक्त-

'प्रवृत्तेः यस्य कस्यचिन्नियोगादप्रवृत्तेः ।


1 नियुक्तं—B.

2 a o omits च.

3 दिखापक-A and B.

4 योऽपि-A and B.

5 ममेदं--A and B.

6 संनियोगणि५-B.

7 अत-B.

8 शस्याथ-A and B.

9 0 adds हि.

10 गम्यते-B.

11 तथाहि-A.

12 A and B omit इति.

13 श्वोपाय-A and B.

14 थ्र्योऽकस्मा-२; थ्र्योतस्मा–c.

15क्तस्य--B.