पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
119
नियोगकाण्डः

अनन्तविद्यासध्यत्वादनन्तत्वम्; क्षणिकत्वेऽपि च’ विज्ञानस्य संततिरूपेणान न्तत्वम् । तत्राहुः--

न च मोक्षः फलं तस्य साध्यो मोक्षो न चापरः ॥ १०१ ॥
अविद्यास्तमयो मोक्षः सा संसार उदाहृता ।
विंचैव चाद्या शान्ता तदस्तमय उच्यते ॥ १०६ ॥

कः पुनरेष मोक्षः यद्यनागतदेहेन्द्रियबुध्द्यनुरपादः 34, अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः ”-इति दर्शनात्, स प्रागमावो न साध्यः । अथ ब्रह्मप्राप्तिः, सा चैत्रग्रामयोरिव वा स्याजीवचक्षणोमीर्गश्रुतिभ्यः—

शतं चैका च हृदयस्य नाट्य
स्तासां मूर्धानमभि निस्सृतैका ।
तयोर्वमायन्नमृतत्वमेति —

°स यावत् क्षिप्येन्मनस्तावदादित्यं गच्छत्येतद्वै रवळ लोकद्वारम्” तथा “ तेऽर्चिषमभिसंभवन्ति अर्चिषोऽ'हः" इत्यादि ; यथा वा मंथुनि नानाकुसुमरसानां समुद्रे च नदीनां प्राप्तिरविभागलक्षणा तथा स्यात् , यथा लोके मधुकृतो मधु कुर्वन्ति इति, ‘‘यथा सोम्येमा नद्यः " इति दर्शनात्; कार्यस्य वा कारणभावापत्तिः , "तथा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ” इति श्रुतेः ; तपपरिणामलक्षणा वा योगव्याघ्रवत्, ’स यो ह वै तत् परमं ब्रह्म वेद बमैव भवति ”

इति दर्शनात् " "बक्ष संपद्यत” इति च; स्फटिकस्येव " रागापकर्षणेन


1 C omits आपि च.

2 Chhind. 8-192-1.

3 A and B on i६ वा,

4 Kazha. १-8-16.

5 hind. 8-6-6.

6 B¢h. 6-2-15.

7 षोऽङ--.B.

8 CY. Ch&nd. 6-9-1

9 A and Bommit इति

10 Chand. 6-1051.

11 Mund. 8-1-8.

12 Mund. 8-2-8

13 Bra-Bi, 8,

14 स्यैवोपराग/--A and B