पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
114
ब्रह्मसिद्धिः

अज्ञातज्ञापनमतोऽथाप्रवृत्प्रवर्तनम् ॥ ९७ ॥
विधिमाचक्षते धीरा इत्येतदपि तादृशम् ।
कर्मसरूपावगमस्तत्र नेष्टं विधेः फलम् ॥ ९८ ॥
किं तु कार्यव्यपेक्षस्य फलवाक्येन संगतिः ।
इहाधिकारसंबन्धो यस्य तन्न विधीयते ॥ ९९ ॥
तरवं तवावबोधस्य नाधिकारश्नवेशिता ।
न हि त्रीह्यादिविषयं प्रत्यक्षमधिकारभाक् ॥ १०० ॥

यदपि चोद्यते--यथोत्पत्तिविधेः कर्मरूपप्रतिपत्तिमात्रमर्थः- ‘आने योऽष्टाकपालः ” इति; न ततः प्रवृत्तिः, अधिकारविधिनिबन्धनत्वात्तस्याः ; तथा तथ्धावबोधविधेस्तत्वावबोधमात्रमर्थःप्रवृत्तिरधिकारविधः—« 'प्रज्ञां कु- वत" इत्यादेः । यतश्च प्रवृत्तिप्रतिपत्तिप्रयोजनभेदों” विधेः, अतोऽ स्य क्षणद्वयमाहु-अज्ञातज्ञापन'मप्रवृत्त प्रवर्तनमिति । एतदप्यसारम् यतो नोत्पत्तिगतस्य विधायफस्य स्वरूपावगममात्रमिष्यते फलम्; अपि त्वधिकरणक्यसंबन्ध तया हि --विधेः पुरुषार्थमात्रसाधनत्वेऽवटुडे तद्विशेषाङ्क्षायामधिकारसंबन्धो लभ्यते । न च तस्वप्रतिपत्तिविधेरपि तदेव फलम्; यतो यस्याधिकारसंबन्धं उपासनादिविषयस्यात्मतवस्य, तद क्रियात्मान्न बिघिविषयः । "यतु तद्विषयस्तवज्ञानम्, तस्य नाधिकार संबन्धः, श्रीह्यादिप्रत्यक्षवत्; न हि त्रीणदि वरूपग्राहि प्रमाणं प्रयोगैकदे शतां "मबते; प्रमितानामधिकारसंबन्धान्निष्पन्नानामिवानोपसःप्रभृतीनाम्;

बानतक्षणादिईि तकिया नाधिकारमनुप्रविशतीति ।


1 --B.

2

3

4 Sri 7-65-21-1.

5 B4-1.

6

7 मM-O.

8 प्रवर्तकर्ता--B.

9 काक्षयाधिंकार-A.

10 B onits च.

11 यात्म-B.

12 यस्तु-B.

13 B omits तत्त्वज्ञानं

14 भजेत--B.

15 Bomit ना.