पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
115
नियोगकाण्डः

इदानीं तृतीयप्रतिपत्तिगेचरो विधिः परास्यते, तत्वावबोधविषयत्वेन संबन्धात्; द्वितीयप्रतिपत्तिविषयो हि न तत्वावबोधविषयःकिं तु तद भ्यासविषयः

सोपायमन्यत् तद्ददं शब्दाज्ज्ञानं विधीयते ।
प्रलीनग्रहणग्राह्यविभागोद्वाहमद्वयम् ॥ १०१ ॥
न हि भिन्नार्थसंसर्गरूपवाक्यार्यपीपदम् ।
आत्मतत्वं निष्प्रपञ्चमित्येतदपि पेलवम् ५ १० २ ॥
अद्वयाम'प्रकाशोऽसावनवच्छेदविभ्रमः ।
खात्मस्थितिः सुप्रशान्ता फर्के तन्न विधेः पदम् ॥ १०३ ॥
तत्साधनावबोधे हि विधातृध्यापृतिर्मता ।
अपेक्षितोपायतैव विधिरिष्टो मनीषिभिः ॥ १०१ ।
ततो ह्यध्यवसयदिनांकस्मान्नमिधनतः ॥ १० ४. ॥

न ब्रूमः-शब्दोत्थस्तवबोधो विधीयत इति ; किं तु प्रत्यस्तमितबुद्धिः बोध्यभेदावग्रहः । अतश्राद्यो द्वितीयताद्विधबोधाभावाद्वा प्रमातृप्रमेयद्वय विरहाद्वा ततोऽन्यः । तस्य चलकिकस्य प्रमणन्तरादुत्पद्युपायस्यानवगमोत् सहपायंः शमदममननध्यानबह्मचर्यादिभिर्वधानम् ; यतो न शाब्दज्ञान- विषय आत्मतवम् । वाक्यलक्षणो हि शब्दः प्रमाणम् । तस्य च विषयो नानापदार्थसंसर्गात्मा, तदनुगमेन प्रतीतेः । तज्ज्ञानस्य च विविधार्यमात्रः संभेदावभासस्यास्मतवं निष्प्रपञ्च हेतलेशेनाप्यनवमृष्टं कथं गचरः स्या दिति । एतदप्यसारम् ; यतो योऽसावद्वयो दैतदेशसंस्पर्धविकल आत्मतच्च मेघः सोऽवच्छेदविभ्रान्तिविरहात् तस्य स्वरूपावस्थानम् । अवच्छेदकडष

तया हि तदनात्मरूपेण प्रकाशते; न तु ततोऽन्यस्तध्वबोधः; “ सत्यं


1 णाप्राय -B.

2 मकाकाश->i.

3 तैव-B.

4 वावबोधौ--A and B.

5 B and 0 omit ति.

6 तद्विधाभावा-B.

7 omits च.

8 सोऽयमवच्छेद-A and B.

9 तदानात्म—B.

10 Mait. 2-1-1