पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
112
ब्रह्मसिद्धिः

पदैः स्वार्थानां प्रतिपादनं “संनिकर्षेण विशिष्टार्थपरतया, न सार्यमात्रप्रति पतिपरतया । तथा च सर्वपदार्थाकाङ्क्षानिबन्धन एव संसर्गः ; सवें हि ते पदैरपर्यवसितरूपाः स्वरूपमात्रे प्रकाश्यन्ते । एवं पदार्थान्तरैस्तुल्यत्वा द्विधेः न विशेषेण तन्निबन्धनः संसर्गः । सर्वपदार्थनिबन्धने च संसरों न विथ्थभावेन सेसणं नोपपद्यते । तदेवं न संसर्गार्थमपिई विधिरुपास नीयः । कथं नोपासनीयः, यदा नियोगपरतयैव पदानां स्वार्थेषु ‘संसर्ग ज्ञानम्? प्रवर्तकवचनानन्तरप्रवृत्तिदर्शनेन हि तद्धेतुप्रत्ययमनुमाय तत्र तस्य सामथ्र्यं गम्यते ; नैतत् , अप्रवर्तकेऽपि वाक्ये स्वरूपनिष्ठे संबन्धग्रहात् । संनिधापितानिव्यतिरिक्त पाक्योपकरणमरत्यर्थिनं प्रति यदोच्यते -—‘चैत्रगृहे कृशानुः' इति, 'तदा ततस्तेनानयनं दृष्ट्वा गम्यते --' इहानेनाग्निसत्त अतीता, सा चास्माद्वाक्यात्' : न च शक्यं वक्तुम्–‘तत आनय भी ‘गच्छ वा तत्र' इति वाक्यात प्रत्ययः; अग्निसत्तमात्रप्रत्ययेन वा क्यान् प्रष्टदिसिडेन वाक्यस्य भियोजनेऽपि समथ्र्यं शक्यते कर्पयितुंम । अर्थान्तरान्वये न प्रयोगप्रत्ययोपपत्तौ न विशेषान्वये प्रमाणम् ; अन्यथा बेवायं निष्प्रमाणक एव स्यादित्युक्तम् ।

अय कर्तव्यताज्ञानाद्विनानर्थक्यमुच्यते ॥ ९१ ॥
न प्रवृत्तिनिवृत्रिभ्यामन्यद्वाक्यप्रयोजनम् ।
प्रतिपत्तिविधं तुल्यं यदि सैव प्रयोजनम् ॥ ९२ ॥ ;
संमानमेतदर्थ च समर्पयति चेदयम् ।
प्रज्ञाक्रियोपासनाधिकारसितडित्यपेक्षितम् ॥ ९३ ॥
हन्त तईि खरूपे तन्न व नः पर्यवस्यति ।


1 रै तुल्यत्वा-B

2 पण--B

3 Boits पिः

4 A and B

5 नेके=B

6 पापरण-d

7 B omits तदा

8 0 omits अनि

9 तत्र वाक्यात्--A and B

10 टी--B

11 A omits एव: एवं--B