पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
111
नियोगकाण्डः

क च प्रमाणमेषोऽर्थे न यागादौ स्वशब्दके ॥ ८७ ॥
लौकिकेऽपूर्वसंसर्गः श्रोतुरस्यविधावपि ।
फलसाधनशक्तौ चेच्छब्दस्तत्र न दुष्यति ॥ ८ ८ ॥
पदार्थान्तरतुल्यत्वाद्विध्याकाङ्क्षानिबन्धनः ।
न संसर्गः पदार्थानां स्वशब्दैस्तु 'प्रकाशिताः ॥ ८९ ॥
संबन्धयोग्यरूपेण तस्मात् संसर्गमागिनः ।
विशिष्टार्थप्र’क्ता हि समभिव्याहृतिर्जने ॥ ९० ॥
अतो न विधेयभावेन संसगों न प्रकल्पते । ९०३ । ।

न च नियोगस्य प्रमेय निरूप्यते । न तावद्यगादयः प्रमेयाःतेषां यज- त्यादिशब्दविषयत्वात् । नापि तेषां प्रमाणान्तरस्यागोचरः संसर्गः; तया हि--अविधि'cवपि लौकिकेषु वाक्येषु श्रोतुरनधिमतोऽपूर्वः संसर्गः प्रती यते ‘ब्रालण पुत्रस्ते जातः’ इत्यादिषु । अथ फलसाधनसामथ्र्यं प्रमेयमु- च्यते ; न किल कामिनो नियोगोऽकामोपाये धात्वर्थेऽवकल्पते ; अनुपा यस्वे हि तस्य न स कामिना कृतः स्यादिति । तदप्यसांप्रतम् न हि शब्दस्य तत्र कश्चिदपराधःयेन तमतिक्रम्यान्यत् प्रमाणे मृग्यते । प्रमा णान्तरापेक्षता प्रत्युक्ता । अनन्तरफलदर्शनेन तु विरोधो' नियोगगम्येऽपि तस्मिन्नविशिष्टः । आनन्तर्यस्याप्रमाणार्थत्वेने तदभावः शब्देऽपि तुल्यः ॥ अथ वा शब्दस्तत्र न दुष्यति फलसाधनसामथ्र्ये, नियोगस्तु दुष्यत्येव ; न हि ततः पुरुषार्थसाधनावबोधः संभवति । तच्चेदं विधिविवेक भावना विवेकाभ्यामवगन्तव्यम् । तस्मात् संबन्धज्ञानापेक्षस्वेन पदार्थान्तरैः समा नत्वाद्विषायकार्थस्य न शक्यं विशेषेण वक्तुम्--तनिबन्धनः पदार्थसं सर्ग इति । सर्व एव तु पदार्थाः संबन्धयोग्यैः कारकादिभावैः पदेभ्यः

प्रतीताः संनिकर्षेण संसृज्यन्ते, यतो लोकाच्छब्दव्यापारावगमः । लोके च


1 प्रदाशताः--A and B

2 प्रयुक्त्या हि-0

3 व्याहते जने -C; व्यापृतिर्जने-B

4 धिकेष्वपि--A and B

5 र्वसंसर्गः--A and B

6 K omits तत्र

7 विरोधो हि-A and B

8 र्थः-g

9 तदर्थनिबन्धनः-A and B

10 पदार्थसंसर्गयोग्यैः -B