पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
110
ब्रह्मसिद्धिः

तया हि-मुसप्रसादाधुन्नेय'संवेदनाः सुरादयस्तेनैव ( सहोमीयन्ते ; नैषां । स पृथक् प्रमणमथ्येते । यदापीदं दर्शनम्- वज्ञानमेव पुरुषवच- नार्थः; तत्र ज्ञानं नार्थमन्तरेण संमवतीत्यर्थापस्यानुमानेन वार्थसिद्धिः; तदापि प्रवृत्तिप्रमितस्तद्धेतुप्रत्ययो न तमन्तरेणेत्याप्तवचनार्थवदनुमेयता न व्यावर्तते । अयानुमानहेतोः प्रत्ययस्य शब्दसाधनत्वाच्छब्दप्रमाणैकत्वम्; तदसत्; नाट’वचनार्थज्ञानस्याक्षसाधनत्वात् तदर्थ. श्रोतुः प्रत्यक्षप्रमाणको भवति । तस्मात् सुच्यते -' तस्यैव 'मनुमेयत्वे कथं शब्दैकगोचरः । तथा-‘न स कल्पयितुं शक्यस्तसिडेलैंकिकादपि ।' इति ॥

अथ प्रमाणरूपेण स स्वशब्दप्रकाशितः ॥ <९ ॥
आक्षेप्त निरपेक्षश्च कथ्यतेऽन्यप्रमां प्रति । ८५६ ।।

अथोच्यते-न धूमो विधिरन्यया वृथा स्यादिति तदधीनः संसर्गः; किंतु प्रमाणात्मनैव स स्वशब्देन प्रतिपाद्यते; तथा च प्रमाणत्वात् प्रमे यस्याक्षेप्तपूर्वस्य, प्रमाणान्तरानपेक्षम; न ह्यसौ . शब्दवत् संबन्धापेक्षत्वात् पूर्वहिडिमपेक्षत इति ।

तथाप्यसि प्रागुक्तौ दोषौ सिडेऽनुवादता ॥ ८१ ॥
प्रामाण्यमस्य यत्रास्तु श्रुतेस्तत्र वृथा त्वयम् । वई । ।

एवमप्यप्युरुपन्नप्रद्युतिपदधर्मव्यतिक्रमौ प्रमाणात्मापि स यदि न प्रमा णान्तरसिद्धः । अथ तिङो यथावगतानुवादान्नापूर्वार्धक्षेपः । अपि च यत्रास्य प्रामाण्यमिष्यते, शब्दस्यैवं तत्रास्तु ; किमनेन ? ननूक्तम्-शब्दः संगतिज्ञानापेक्षयादनुवादको नापूर्वीर्थावगमाय प्रभवति । नैतत् सारम् ; शब्दभेदनुवादकः, तप्रकाश्यं प्रमाणमप्यनूद्यमनं यथाधिगमं कथमपूर्णची "बोधयेत ? न प्रमेयसंस्पर्शरहिता प्रमाणावगतिः; अतो यथाधिगतप्रमेयमेव तत् प्रतीयते ।


1 श्रेयः-B

2 A and Bowie

3 M and B omi वचनार्थ

4 तदनु

5 द ते-B

6 अप-B

7 सिद्धि-B and d

8 B omitत अपि च

9 वादः--O

10

11 अवगमयैत--C