पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
109
नियोगकाण्डः

स्यावधारितवान् तदभावे तन्निबन्धन इति भूम्यते । 'तन्मात्रेणान्वयव्यतिरे कोपपत्तौ नान्यस्य शब्दार्थत्वे प्रमाणम् ; अन्यथा शिंशपाशब्दार्थे सर्वा दयोऽप्यनुप्रविशेयुः, तेषु सत्सु प्रयोगात्तदभावे चाप्रयोगात् । अथ शिंशपात्वस्य शब्दार्थत्वात् तदभावनिबन्धन एव ‘सत्ताद्यभावेऽप्रयोगः , तत्सद्भावाच प्रयोग उपपद्यत इति न ते, सामथ्र्यकल्पना, समानमेतदत्रापि । अथ श्रेयोहेतुत्वस्य प्रमणान्तरविषयत्वात् तस्य च' वेदेऽसंभवादप्रामाण्यम् ; तदसत्; न हि य एकत्र यस्य प्रमणस्य गोचरः सोऽन्यत्रापि तस्यैव, तदभावे वा अप्रतीयमानोऽपि मिथ्या; समीपे हि बहिरिन्द्रियविषयः, दूरे त्वागमानुमानगम्यः; तथा यागादिषु विप्रकृष्टकालफलेषु वेदावगम्यं "श्रेयः साधनत्वं भविष्यति । न च प्रामाणान्तरानुपलब्ध्या प्रमाणान्तरगम्यो बध्यते, विषयव्यवस्थयापि श्रमणप्रवृत्तेः। अथ प्रमाणान्तरविषयत्वे तद्विरोधादप्रामाण्यम्, अनन्तरफलानुपलब्धेः; तदविषये तु शब्दार्थे न तद्विरोध इति । स्यात्, यदि विरोधः स्यात्; न चासों ; “ ‘आनन्तर्यं अचोदितम् ” इत्युक्तम् ।

अथ मा भूदनन्तर्यचदना, मा च भूत् प्रमाणान्तरावगम्यत शब्दर्यः'; सर्वथा प्रमाणान्तरसिध्डश्चेत् पदार्थ आश्रीयते, स यथा सिद्यश्रियणीयःअन्यथा न तत्सिद्धः स्यात्। अनन्तरश्रेयोर्बतुता च तसिद्ध। । तन्न ; न तावदनन्तरफलमाघनता" नियोगतः कर्मणाम् , कृष्यौ षधपानादिष्वन्यथापि दर्शनात् , अवान्तरकार्यस्य यागादावपि प्रमाणसामध्येन सिद्धेः। अये व विशिष्टसिद्धौ विशेषणमपि श्रेयोहेतुत्वमात्रं सिद्धम् ; तावञ्च शब्दार्थः; न च तावति प्रमाणविरोधः । तदेवं लोकिकेऽपि

प्रवृत्तिहेतौ दोषाभावाद्यर्था अलौकिक कल्पना । सुखादिवच्चास्थानुमेयत्वात् ;


1 तावन्मात्रेण --A

2 सरवाद्य--A and B

3 प्रयोगतत्संभवश्च-B

4 e omita च

5 श्रेयोहेतुत्वं--A . and B

6 blka-Tartika, page 681

7 र्थत्वं=

8 प्रसिद्ध आश्रेयः-C

9 द्वाः--B

10 C omits तन्न

11 C opmit साधन

12 अकृष्यमौषधी-B

13 किकी