पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
106
ब्रह्मसिद्धिः

तु प्रवृत्तिहेतौ वैदिकानां विधायकानां संबन्धज्ञानम् । न चानुमेयत्वम्, तत्प्रत्ययस्य प्रवृच्यानुमानात ; तत्सिद्धिस्तु तत्प्रत्ययसामथ्र्येनेव; स च प्रत्ययः शब्दत्थ इत्यनन्यप्रमाणता । न च लौकिकस्यैव श्रेयःसाधन- त्वस्य संभव इति युक्तम् लौकिकी हि प्रमणान्तरावगम्या श्रेयःसाधन ता ; तत्र प्रयोगदर्शनादिछदेः तदनुसारेण च शब्दायोवधारणात् प्रमा- णा'न्तरगम्यतापि शब्दार्थानुप्रवेशिनी ।

अत्रोच्यते -मवतु नाम ‘वेदव्यवहारादेव शब्दार्थानुगमः, तथापि न प्रमाणान्तरगोचरता त्यावततं । तथा हि--अलैकिकी प्रवृत्तिहेतौ शब्दस्य सामथ्र्यज्ञानकाले प्रमितां वा स्यात्, न व? प्रमित- चेन्, शब्दसंबन्धस्य तदैव ज्ञायमानत्वादवश्यं प्रमाणान्तरेणेति वाच्यम् अथ न प्रमितःकथं तत्र संबन्धज्ञानम्? न शप्रमितयोः संबन्धिनस्तदा श्रयः संबन्धः प्रमातुं शक्यः ।

योऽपि मन्यते--शक्तिर्हि शब्दस्य संबन्धः ; सा च नाथं, तस्य व्यवस्थितत्वात्; प्रययस्तु 'तस्य कार्यः ; स च प्रवृत्यानुमितः; तत्रैव सामथ्र्यलक्षणः संबन्धः प्रमीयत इति । स इदं प्रष्टव्यः---किं प्रत्यय मात्रे सामयं गृणते, अथ विशिष्टे° प्रवृत्ति हेतुप्रत्यये ? यदि प्रत्ययमात्रे, यत्किचित् ततः प्रतीयेत ; अथ विशिष्टं लौकिकव्यतिरिक्तप्रवृत्तिहेतुप्रत्यये, प्रवृत्रिपरिशेषभ्यां तस्यानुमितत्वात् प्रतं प्रमाणान्तरगोचरत्वम् । द्वयी हि विशेषणस्य गतिः—"'स्मार्ताकृष्टं विशिष्टप्रमितावङ्गरवमेति, यया अभिमान धूमादिति; विशिष्टग्राहिप्रमाणप्रमेयें वा, "यथा शुक्र। गौरिति ; उमयया च प्रमाणान्तरविषयःशब्दस्यानधिगतसंबन्धवातः स्मार्तासृष्टत्वे प्रमाणा

न्तरमन्वेष्यम्; द्वितीयेऽपि कल्पे विशिष्टप्रत्ययानुमानानुमितस्वात्। अयाँ


1 न्तरावगम्य-A and B

2 मेद-B

3 comits स्य

4 B omit णे

5 शक्यः प्रमातुर–-4ana B

6 A omih: तस्य

7

8 प्रतीयते--A

9 उत--. B

10 विशिष्टप्रवृत्ति-A and B

11 स्मार्तासृष्टं वा विशिष्टप्रतप के -०

12 A omit वथा

13 बिकल्पे--B and 0