पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
102
ब्रह्मसिद्धिः

न प्रयोजनं 'वा । यद्वा प्रमाणान्तरसिद्ध विवक्षेति ; भवतु; न तस्य संसर्ग’ उपयोगः; तया न विप्रलम्भक्रवाक्येऽपि सँसर्गप्रतीतिः । यतु- विरोधे न संसर्गः: कामम् न तु ततः संसर्गः । विरोधेऽपि तु नासं सर्गःप्रतीतेः; प्रतीनोऽपि तु बाध्यते प्रमाणानतरेण । एवं चानृतं किंचिद्वःकिंचिदनर्थकस्-दशदाडिमावि किंचित् सत्यम् ; अन्यथा नृतानर्थकविभागो न स्यात् । । अथ प्रमाणान्तरेणोपलभ्यार्थे विवक्षित्वा परस्में . प्रतिपादयति पुरुषः ; तेन तद्वचसः प्रमाणान्तरोपलब्धिरेवार्थः सैव प्रयोजिका पदार्पसंसर्गस्य ; तस्याः प्रयोजिकाया अभावान्न वेदे पदा- संसर्गसिद्धिः । मा भूत् सा; ‘विशिष्टार्थ एव प्रयोजकः । अथ लोकावगम्यत्वाच्छब्दसामर्थस्य लैौकिकप्रयोज°ाभावान्न संसर्गः, बिघिमवेs पि न स्यात् । अथ लोके संसर्गमनपरत्वेऽर्थापत्तिः; न तद्विशेषे, तन्मात्रेण प्रतीतिप्रयोगयोरुपपत्तेः; विनापि प्रमाणान्तरोपलब्ध्या विशिष्टार्थगति सिद्धिः । अथ प्रमाणान्तराछोके संसर्गसत्यताबगमः ; अपूर्वेsपि हि श्रोतुः संसर्गे वतुः प्रमाणानुमानमुखेन सत्यतां लभते, तदसंभवेऽसत्यत्वाद्रुद्धादि वाक्येषु; तेन प्रमाणान्तरनिबन्धनो लोके संसर्ग उच्यते । भवतु; वेदे तु प्रमाणान्तरसंभेदाभावात् स्वातन्त्र्येणार्थप्रतीतेः शब्दनिबन्धन एव ।

तदास्तामेतत्; भवतु यथा तथा लोके; इदं तु पर्यनुयुज्यते

कथं नु विध्यधीनत्वं यदि स्यादन्यथा वृधा ॥ ७३ ॥
विधिर्निर्विषयस्तुल्यामिदमन्यपदोदिते ।
विशिष्टार्थावगस्त्यान्यपदार्थेऽपि प्रयुज्यते ॥ ७४ ॥
अर्थवत्वे प्रमाभावावरूनस चेदनर्थकः ।
बिधेिनैवं कस्य हेतोरथ स्यादपरं पदम् ॥ ७५ ॥
प्रमाणान्तरसिद्धायें प्रयोग न विधायकम् ।


1 A and B omit वा

2 न तु –A and B

3 ईसगपयोग: And B

4 A and B omit प्रतीत

5 विशिष्टेऽर्थ-A and B

6 जकभावात्--B

7 A and Boi अन्तर

8 देऽर्थे-A and B