पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
98
ब्रह्मसिद्धिः

न, तादृशः खण्डं दृष्टवते । सामान्यगोचरे गमःमुसुण्डदशेने सर्वत्र तुल्यः; नागमणिकविलक्षमो हि मकिशरावयो रूपान्वयः । न च तावता मृजस्तिहीनता तयोःकिंचितुल्यतयावभासमानत्वात् । अथ द्वितीयः कल्पः, अत्रोच्यते

पूर्वावमर्शः स इति प्रख्येत्यपि न शोभते ॥
मणिकं वीक्षितवतः सोऽपि नोदेति मञ्चके ॥ ६१ ॥

पूर्वापरानुसन्यानामिका ‘सोऽयम्' इत्यभेदमवगमयन्ती भिन्नेष्वपि सामान्यकल्पनहेतुर्वंद्विः पूर्वावमर्श" इत्युच्यत इत्येतदपि न शोभते ; यतो नानुसन्धानादेवामेदसिद्धिः; अभिन्नरूपावभासादपि; अन्यथा नाभिन्नदेश- काल एकोऽर्थः स्यात्; न हि तत्र देशकालभेदाभावे ‘सः’ इत्यनुसन्धानम् । अपि च दृष्टमणिकस्य मच्छके न भवति ‘द्रगिव ‘सः’ इत्यनुसन्धानं खण्ड मुण्डवत्; न चैवं मृज्जातिहीनता । विमृशतस्तु ‘तज्जातीयमिदम्’ इति बुद्धिः सदन्तरेऽपि समाना ।

तुल्ये तर्हि सामान्ययोगे कस्मात् क्वचित् ‘सः’ इत्यवमर्शः, नान्यत्र !

सामान्यरूपभूयस्त्वे तस्मा' तवं प्रकाशते ।
विलक्षणत्वमल्पत्वे चकास्ति तदनुद्भवात् ॥ ६३ ॥
यस्मात् सत्यपि सामान्ययोगे ‘मणिश्रावयोः ॥ ॥६६

न; ‘सः’ इति प्रख्या मणिकान्तरे च भवति भूयिष्ठसामान्ययुक्ते । तस्मात् सामान्यरूपाणां भूयिष्ठत्वेनोह्वात् ‘सः’ इति तच्यप्रख्या। ; अपत्वे , तु न तथा , तेषामनुद्वत् ।

न च दध्यादिवदेकशब्दप्रवृत्तिरित्याह

प्रमाणं कार्यविज्ञेयमसंयोज्यारिस धीर्यतः ।
प्रथमं जायते तस्मान्न "दण्ख्यादिसमानता ॥ ६७३ ॥


1 सन--A; भासात्--B

2 तच्यते--A

3 मम-B

4 मी

5 देवै-B

6 नवैकजाति-B

7 त्सवं-B

8 माणक-B and O

9 द्रविhad B