पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
99
नियोगकाण्डः

नागृहीतविशेषण विशिष्टबुडेि ; न च सङ्गडेः प्राक् प्रमाणग्रहणं तत्कालं छ; तथा हि--प्रमाणादेव सा भवति ; प्रमाणं च प्रमितिकायोंलेयत्वात् पश्चात् सप्रतिपत्तेगृह्यते । तस्मादग्रहत् प्रमाअस्य तस्संयोजनविकला च सा न प्रमाणयोगनिमित्ता । यदि तर्हि न प्रमाणयोगोऽस्त्यर्थः कथं तत्कालअनुवि- घायिनी कालप्रवृत्तिरस्त्यर्थे. – 'कूपोऽस्ति’ ‘कूपोऽभूत्’ ‘कूपो भविष्यति इति ? तदुपाधिप्रकल्पितभेदत्वात , देवदत्तसत्ताया इव पाठपुत्रसंयोगोपा- धिङ्कल्पितमेदाया इति ।

न च क्रियामन्तरेण न संसर्गः पदार्थानाम् ' इति शब्दार्थनयविदा मविगानमित्याही —

संबन्धमात्रावसितमपि चान्ये विपश्चितः ।
आहुर्वचोऽक्रियमयं राज्ञो ना फलिनो द्रुमाः ॥ ६८ ॥

‘राजोऽयं पुरुषः ‘फलिता एते वनस्पतयःइति क्रियारहितेष्वपि संसर्गः प्रतीयते । न चेहापि अस्तिक्रिया' इति युज्यते ; यतो। न निझतराजसंबन्धस्य पुरुषस्य फलवतां च वनस्पतीनां सत्तेह प्रतिपद्य गम्यते ; न घेते वाक्ये सत्तायां पर्यवस्यतः ; किंतु पुरुषस्य राजसंबन्धे, दुमाणां च फलसंबन्धे– , योऽयं पुरुषः , स राज्ञः’ ‘य एते वनस्पतयः, ते फलिताः' '; न ‘ यो राजपुत्रुधः, सोऽस्ति ’ “ ये च फलिताः, ते सन्ति ’ इति । यदापि केचित्-'अवधार्यताम्’ इति प्रतिपत्तिक्रियाविधिना क्रियावतां मन्यन्ते, तदपि शब्दादेव प्रतिपत्तेः सिद्धत्वात् प्राङ् निरस्तमेवेति ।

अथापि न क्रियारहितं वाक्यमस्ति क्रियायां च सापेक्षत, तथापि न दोष इत्याह

जनिक्रियावसानाच्च विशिष्टं शक्यबोधनम् ।
कारणं जायत इदमीदृक्षात् कारणादिति ॥ ६९६ ॥


1 कूपोऽभूत्, कूपोऽस्ति, कूप भविव्यति - A and B

2 भविगानमित्याहुः--B and O

3 B omit न

4 फलिन-A and B

7A