पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
91
नियोगकाण्डः

सवप्रसङ्गः ; स्मर्यमाणे च । संशयो न स्यादित्युक्तम् । तस्माद्ययैव नीला दिशब्दार्थेऽथखभावःन कर्थलक्ष्यः , न प्रमाणलक्ष्यः, अनवस्थानात् ; स्वरूपव्यवस्थस्तु यथाप्रमाणमचसीयते ; तथा सदर्थस्वभावोऽपीति युक्तम् । कार्यप्रमाणसदसद्भावनिबन्धने हि सदसड़यवहारविभागे तस्याप्रवृत्तिरेव, कायेप्रमाणसदसड़यवहारांवभागस्यापेि तन्नवघनत्वप्रसङ्गात् अनवस्थानात् ? तस्मादर्थस्वभाव एकः सतति बह्मवेद मन्यन्ते ।

अथ मतम्--नाथस्वभाव यांग्यता, प्रमाणहं सद्भावस्तु ; न चासतां प्रमाणहेतवः सन्तीति ; तदयुक्तम् ;

भूमौ निखातं निलिंङ्गमवेद्यनुपपन्नकम् ।
नष्टद्रष्टुकमत्येति यसवेमितियोग्यताम् ॥ ४० ॥

भूमौ निखातमविद्यमानेन्द्रियसंबन्धमदृश्यमानाविनाभूतमसेवेद्यमानान्यथानब कल्पमनं वस्तु प्रलीनद्रष्टुकं यत् तस्य न प्रत्यक्षानुमानार्थापत्यागमहेतवः सन्ति ; सादृश्यविषयं द्युपमानम्, तस्य हेतुर्दूरापेत एव ; सर्वप्रमाणयोग्यताम- तिक्रामति ; न च तदसत् । ननु सर्वमप्यस्य कथम् ? एवमपि संशयः । तत्र प्रमाणहेतुभावलक्षणयोग्यता'रूपे सर्वे प्रमाणहेत्वभावस्य निश्चयात् सशय न स्यात् । अथ च भावविशेषः कश्चित् प्रमाणं प्रति । योग्यः सवम् , प्रकृतहानादसुन्दरमित्युक्तम् । अथ वा प्रमाणविशिष्टः सच्छब्दार्थ इत्येतदनेन निराक्रियते । न निश्चिते विशेषणाभावे विशिष्टाभिधायि शब्दनुवद्धः सशयों युक्त इति ।

अपि च अभावस्यापि प्रमेयत्वान्न प्रमाणयोग्यता सत्तालक्षणम् । तथा हि

असत् प्रमेये च तथा यथैव स्थापयत्ययम् ।
अमितं हि तथा कस्मात्तथा न पुनरन्यथा ॥ ४१ ॥

अवश्वं । स्वस्वनेन सदसद्धयवहारविभागमिच्छता असत् कथंचिद्वयव

स्थाष्यम् , अन्यथा व्यवहारसंकरात् । तत्र यदि प्रमाणस्पाविषयः, यदि


1 तः--B

4 त्व-A

2 मित्वेति—B

3 A omits मा