पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
90
ब्रह्मसिद्धिः

निमित्तभेदात् संशयः स्यात् , न विशेषप्रतीतिः; न हिं ‘सन् घटः’ इति निमित्तभेदेषु प्रतिपत्तारः संशेरते ; यथैव' ‘शुक्लः पटः’ इति निराकाङ्क्षः तथा ‘सन् घटः’ इत्यपि । यस्तु द्रव्यं गुणः कर्म रूपं विज्ञानमिति वा । संशयःन स लौकिकानाम् ; लौकिकास्त्वभिन्नमेव निमित्तं प्रतिपद्यन्ते । अर्थाच संदेहःन शब्दात् ; कुतः ? विशेषप्रतीतिमन्तरेणापि प्रतिपत्त्रै- राकाङ्क्षयात् । यत्र हि अर्थसांमध्येंन संशयःयथा “वृक्षश्छिद्यताम्’ इति परभृकुष्ठरादिषु, तत्रान्यतरविशेषानवगमेऽपि नैराकाङ्क्ष्यम् , यस्य कस्य चिदुपादानात , अन्यथानवस्थानात् । यत्र तु शब्दात् , तत्र विशेषाव ‘गमहेतोर्विना साकाङ्क्षत्वमेव । तदेवं न नानानिभित्तः साधारण*शब्दः । विशेषणमप्येकं प्रमाणं स्यात्; तच्च प्रागपि ततः सच्छब्दक्षिणा दादनुपपन्नमित्युक्तम्--'मानादेव यतो बुद्धिः’ इति अंषन । अयं चै। कार्यादपि” वृत्तमेव प्रमाणमवसीयते ; तत्र कुतस्तद्विशिष्टता ? न खल्वथोंऽ सन्निहितविशेषणो विशिष्टो भवति । न च निश्चिते विशेषणाभावे विशिष्टा भिधानानुविद्धः संशयो मवति दण्डाभावनिश्चय इव ‘दण्डं, न वा’ इति ; भवति च शून्यनगरादिषु चिरनिरवतानिधिषु प्रमाणाभावनिश्चयेऽपि ‘ सन्ति, न’ इति । सश्यः । तस्मादन्यः प्रमाणयगित् सदथःयत्रष सशयः । नाप्युपलक्षण प्रमाणम् , प्रमितवस्तेषु सच्छब्दाप्रयोगात् स्मर्यमाणे च सच्छब्दानुविद्धत सदहत। वृत्तप्रमाणसबन्धस्य प्रमाणपलक्षितत्वात् सर्वमेव स्यात् ; नास चम्, न तंशयः । योऽप्यर्थक्रियया सच्छब्दार्थं विशिनष्टि उपलक्षयति वा, तस्यापि प्राक् कार्यं दर्शनान्न सच्छब्दयोगः स्यात् । अथ प्रमाणजनन मेवार्थक्रियां ङ्याच, प्रमा°णादेवास्तिबुद्धिर्न स्यात् । अथ वैकल्पिकीयं साणोत्तरकालेति मतम् , लिङ्गान्न स्यात् । अथ निर्लतकार्यसंबन्धमेव लिहूनानुगम्यते, एवं तर्हि प्रमेयाभावः ; सथा हि--कार्यवत्ता हास्यर्थः ; 10

अयोश्च यौगपद्याभावाद्विशिष्टतनुपपत्तिः । अथोपलक्षणम् ; अतीतस्यापि


1 A add% खलु

2 मे_B

3 B omits न

4 णः--

5 दतिवृत्त-A and O

6 A adds प्र

7 दर्शन–B

8 ण एवास्ति–B

9 A adds च

10 त्यतिचतुरश्रम्–c

11 वि-B