पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
89
नियोगकाण्डः

खभावनिष्ठभस्यर्थप्रधानं वाक्यमिति कुतः सापेक्षत्वम्? प्रमाणस्थासंस्पर्शात् ।

स्यादेतत-भिन्ना एवथेखभावः प्रमाणं प्रति योग्याः सच्छब्दवाच्याः सन्तु, नैका सत्ता । मा भूत् ; नंतत् साध्यम् ; सर्वथार्थ- स्वभावाभिधाय्यस्तिशब्दो न प्रमाणयोगनिमित्त इति ; प्रमाणसंस्परें हेि सापेक्षता स्यात्; अनेझता तु न कंचिदोषमावहति । आपं च यदि तस्यानेकत्वम् , कथमभिन्नशब्दप्रखातेः ? तथा हि-भिन्नेष्वभिन्न विशेषण- मुपलक्षणं वाश्रित्यैकः शब्दो वर्तेत, भिन्ननिमित्तो वा साधारणशब्दः स्याद क्षादिवत् । तत्र न तावदनन्तार्थस्खभावेषु साधारणत्वमुपपद्यते, संबन्धग्रह णसामथ्र्याभावात् ; परिमितजातिविषया वृक्षादिशब्दाः परिमितोपलक्षणलक्षिता वा स्युः । यदेतत् –द्रव्यत्वादिसामन्यत्रयोपलक्षितानामर्थानां सच्छब्दः साधारण इति ; तन्न ; यो हि सत्तामवजानीते स द्रव्यत्वादन्यप्यवजानीत् एव ; न किल तेजो दृष्टवतोऽप्सु तदवमशं भवति । अपि च सामान्य त्रिधTषसमवाया ऑपे सन्त एव ; न तेष्वपचरकः सच्छब्दः, प्रत्ययस्या वैलक्षण्यात ; न च समान्याद्विनोपचारः ; सति वा । सामान्ये तदेव सच्छब्दथेः ; तदेव च सता, तुल्यत्वात् प्रत्ययस्य । अथ मतम्— सर्वप्रवादेषु सर्वपदार्थाः परिमितैः कैश्चिदुपैरुपसंगृहीतः ; तदुपलक्षणानाम : नन्तानामप्यर्थानां ‘सत्’ इति साधारणः शब्दः । तदयुक्तम् ; संग्रहो हि नैकमन्तरेण । तत्र यदि सच्छब्दतायां संग्रहः “ एतावत्प्रभेदः सच्छब्दार्थः इति, नाथन्तरनिवृत्तिः स्यात्; तत्र न सर्वार्थसंग्रहः स्यात् , यथा नवविधो गोशब्दार्थःइति नान्येषामभाव एव । तत्र न प्रवादेभ्यः काचिदर्थतत्वावगतिः स्यात् । ननु न प्रवादानमर्थवत्ता साध्या । न ब्रूमः प्रवदानामर्थवत्ता साध्येति ; किं तु प्रतिपद्यन्ते प्रवादिनः कंचिदर्थर खभावमकम्, यस्याये ‘पच, षट्’ इत्यादि प्रभेदसंग्रहः; यतो नैकमन्तरंणप संग्राहकमवन्तरसंख्यानां निवेशः । अथ एतावन् प्रमाणयोग्योऽर्थक्रिया सामथ्य वेति प्रमाणयोग्यत्वेऽर्थक्रियासामध्ये वा संग्रहःताभ्यामेव सच्छब्दार्य उपलक्ष्यताम्_; व्यर्थः परिमितधमपयसः ; तत्र सामान्येशब्दतैव

स्यात् , न साधारणशब्दता न भिन्ननिमिव चक्षादि’शब्देभ्य इव


1 लक्षणानां—A

2 अप्यरामशं

3 A omita शब्दे