पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
56
ब्रह्मसिद्धिः

कार्यम् । तत्र यदि वह्निरपि कारणम् , कथं नैकस्मादनेकं कार्यम् ? अय शक्तीनामेव कारणत्वमभिप्रैति ; तत्रोच्यते

यथैव भिन्नशक्तीनाममिनं रूपमाश्रयः ॥ ९ ॥
तथा नानाक्रियाहेतुरूपं किं नाभ्युपेयते ॥ ९३ ॥

एकस्यानेककार्ययोगविरोधाच्छक्तिभेदः कल्प्यते । यदि चैकस्यानेक- संबन्धविरोचः, कथं नानाभूताभिः शक्तिभिरेकः संबध्यते ? तत्र यथैकस्या र्थस्वभावस्य नानाशक्तियोगः, तथा नानाकार्ययोगोऽपि किं नानुज्ञायते ? अथ नानाकार्ययोगे विरोधः, न नानाशक्तियोगे ; विशेषहेतुर्वाच्यः । अपि च शक्तीनामव्यतिरेकादेकमनेकात्मकमिष्टम् ; तत्रैकत्वं स्वाश्रयसमवा यिनानेकत्वेन न विरुध्यते ; कार्यगतेन त्वाश्रयान्तरसमवायिना विरुध्यत इति सुभाषितम् । अथार्थान्तरत्वमेव शक्तीनाम् , आश्रयार्थो वाच्यः ; संश्लेषश्चैव , न भिन्नत्वे ‘रूपाविभागलक्षणः संश्लेषः" ; भेद एव न रयात् ; न नैरन्तर्यम् , तच्छक्तिद्रव्यसंयुक्तस्य द्रव्यान्तरस्यापि तच्छक्तित्वप्रसङ्गात् । न हि द्रव्यस्यानन्तरं तच्छक्तेर्यवहितं भवति ; न 'हि चक्षुर्देव्यस्यानन्तरं रूपस्य नानन्तरम् । विभुत्वाच्चाकाशादीनां सर्वार्थशक्तिव्यवधानाभावात् सर्वशक्तित्वप्रसङ्गः । तस्मादुपकारविशेषात् कुतश्चिदाश्रयः; तत्र यथा भिन्नासु शक्ति तद्वेदादुपकारान् मिनानेकोऽर्थस्वभावः करोति, तथा कार्याण्यपीति कस्मान्नेष्यते ? एवं तावनानुमानेनापि मेदाधिगमः, नाभाएच्या।

ये तु मन्यन्ते--सत्यमेतत्, न प्रत्यक्ष भेदाधिगमायालम् ; इतरे तरामाबांद्यो हि भावानां मेदः, न सोऽक्षगोचरः ; ५५ ‘मावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि ”; तया च न लिङ्गगम्योऽपि, अदृष्टसंगतित्वात् ; अर्थापत्तिरपि कार्यव्यबस्थाहेतुका स्यात् ; सा असिई मेदे 'कार्यव्यवस्थाया एवानुपपत्तेस्तत्रायुळ । तस्मात् सदुपलम्भहेतुभ्यः प्रमाणान्तरमेवाभावायोपा

सनीयम् विधायकाद्वा प्रमाणान्तरमेव व्यवच्छेदकमभावाख्यम्) तन्निबन्धना


1

2 posits

3 B omit

4 वा--A

5 sloka-Varik

6 संबन्ध-0

7 omin