पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
55
तर्ककाण्डः

तदा भेदकल्पनमकारणम् , एकस्मादपि तत्सिद्धेः-—इति पूर्वोपसंहारः । तदेतदृचाभ्यनूक्तम्-- एतावानस्य महिमा ” इति ; एतत्परिमाणमस्य सामथ्र्यम्--यदेकोऽपि “ 'सहस्रशीर्षा ” इति – ‘यहूतं यच्च भव्यम् ” इति । पूर्वर्धयनिर्दिष्टविविधविरुद्धमिमंत घर्मकार्यव्यवहाराश्रयः कथमिति ? ‘अतः ” प्रत्यक्षाभिमतात् , “ पुरुष एवेदं सर्वम् ” इति वाढष्टनिर्दि यात्, ५% 'उतामृतत्वस्य ” इति वा देवमनुष्यलोकभेदेन प्रपञ्चदेकैकस्मात् समस्ताच्च वृद्धतरः पुरुषः ; तेनास्मिन् परिमितानां विरुद्धाभिमतानामप्यनन्ते न समावेशो न युज्यते । तदेव ज्यायस्त्वं दर्शयति — पादोऽस्य विश्व ” इति ; कृत्नोऽपि तावहूतप्रपञ्चोऽस्य कनीयान् भग इति, किं पुनः प्रत्येकम् ; तथा हि — त्रिपात् ’” इव‘परिमितमनन्तं मरणादिभूतप्रपञ्च धर्मशन्यं रूपं « °दिवि ॐ प्रद्योतावस्थायां वर्तते, प्रभेदावस्थायां वा, सूर्यमण्डले, द्युस्थाने वा ; तत्र हि तदुपास्यम् ; ताडि तस्योपलब्धिस्थानामिति तत्रेत्युच्यते ।

अपरः कल्पः -कल्पितेऽपि कार्यभेदाद्मवस्थाय' वा कारणभेदे. किमिति न कार्यान्तरम् ? किमिति वा न संकरः, ‘विपरीता वा व्यवस्था भेदेऽपि पयसःतिलेभ्य एव तैलं न सिकताभ्यः ? भिन्न आपं चैकका यश्चक्षुरालेकादयः, शरशृङ्गवादयश्च° ; भेदेऽपि च तिलेभ्यस्तैलं पयसो दधि, न तु पयसस्तैलं तिलेभ्यो दचि ? यदि मतम्--अविन्येभ्यो भावसामध्येभ्यः -अचिन्यान्युपपत्तितो भावसाभयनि ‘केस्मात् ? कथम् ?” इति, कार्यदर्शनो नेयव्यवस्थानि–तेभ्यः कार्यस्य भेदः, व्यवस्था, न विपर्ययश्चेति ; यद्योवम् , एकस्यैव सोऽस्तु सामर्यातिशयः-यदनेकं व्यवस्थितमविपरीतं च कार्यम्; तन्मात्रेण तत्सिद्धेरप्रामाणिका मावानां भेदकल्पनेति ।

स्यादेतत्--वदेरपि शक्तिभेदनिबन्धनः । कार्यभेदः; तत्रैकस्मादनेकं


1 सूक्तम्-B

2 PurnaSukta 3

3 Do

4 Do

5 B reads विरुदाविरु

6 B read परिमित

7 व्यवस्थया-B

8 B omits वि

9 B omitत व

10 पि--B