पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
44
ब्रह्मसिद्धिः

प्रतीतिरस्ति, तथापि तेषामतस्परत्वान्न तत्र प्रामाण्यं वृत्तान्तेष्विवार्थवाद- पदानाम् । तथा च कुतस्तैर्वेदान्तानां पराहतिः, वेदान्तैर्वा तेषाम् अपि च प्रत्यक्षादिष्वेव पराहतिरुपलभ्यते, बाध्यबाधकभावदर्शनाद्रजतशुक्तिक- लादिज्ञानेषु; मेदाभेदप्रतीतेश्च सर्वत्र । तदेवं बलवच्वेऽप्यानयस्य यो नाम मन्दधीलैंकिकवचसां प्रत्यक्षादिविरोध उपचरितार्थत्वदर्शनाञ्चोकवद्देदेऽपि शब्दवृत्तमिति मन्यते, यो वा निरूढनिबिडतया भेददर्शनान्धकारस्य प्रत्य- क्षादीनामेव बलववं मन्यते, लोकवचसां च वैबाधदर्शनात् , तत्प्रतिबो बनाय विरोधो निरस्यते ; न हि यो नाम मन्दविषेण वृश्चिकेन दष्टो म्रियते, नासौ न चिकित्स्यत इति ।

तत्र प्रत्यक्षे त्रयः कश्शः --वस्तुस्वरूपबिंधिः, वस्त्वन्तरस्य‘ व्यव- च्छेदःउभयं ‘वेति; उभयस्मिन्नपि त्रैविध्यम्--यौगपद्यम्, व्यवच्छेद पूर्वको विधिः, विधिपूर्वको व्यवच्छेद इति । तत्र वस्त्वन्तरव्यवच्छेदे उभयस्मिन् बा मेदः प्रत्यक्षगोचर इति भवति विरोधः । सरूपविधिमात्रे तु कस्यचिद्यवच्छेदेन शून्ये न भेदः प्रमाणार्यः; न हि व्यवच्छेदाढते. भेद सिद्धिः । विधिमात्रव्यापारं च प्रत्यक्षम्; अतो न विरोधः । कथमि

लब्धरूपे काचित् किंचित् तादृगेव निषिध्यते ।
विषानमन्तरेणातो न निषेधस्य संभवः ॥ २ ॥

न तावयवच्छेदमात्रं प्रत्यक्षव्यापारःन युगपदुभयम्, न व्यवच्छेद पूर्वकं विधानम्; यतः सिद्धे विषये सिद्धरूपमेव निषिध्यते—'नेदमिह। नायमयम्’ इति सिद्धे भूतले सिद्धो घटः, गवि वा अश्वः । न प्रतिषेध्यात् प्रतिषेधविषया विना प्रतिषेधोऽवकल्पते । कथं तर्पयन्तासतां प्रधान वपुष्पादीनां प्रतिषेधः? न हि तत्र कचिदेशे काले वा निषेधः, आत्य विकत्वात्; नोपि कुतभित् सिढिः, अत्यन्तासवात् । तत्र केचिदाहुः वपुष्पादि तावत् सिदेषु स्वादिषु तद्विधाः पुष्पादयो निषिध्यन्ते; ‘प्रधानं नास्ति इति जगत्कारणे तुरंबदुःखमोहात्मतावि भक्तकार्यत्वादीनि नवार्यन्ते ।


1

2 न लक्ष्यते-A

3 मनुते-4 and B

4 B omita स्य

5 ति-A

6 पूर्व-A

7 B and Conit तत्र

8 अत्र-A

9 न वार्यन्ते--0