पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
41
तर्ककाण्डः

चरितार्यत्वं वा गतिरुभयोरविशिष्टा । एतेनेदमपि परार्तम् , 'यदाहुः शब्दस्य प्रमाणान्तरविरोधे दृष्टमुपचरितार्थत्वमविवक्षितार्थत्वं वा लोके; तस्मात् प्रत्यक्षादिविरोधे. वेदान्तानां तथाभाव इति, प्रत्यक्षादिष्वपि तथा दर्शनादिति ।

यत्तु मुख्यत्वात् प्रतिष्टितायैर्युपहतविषय आम्नाय इति ; अत एव बाधकःशुक्तिज्ञानवत् । न च त्वदनुसारेणार्यकल्पनामर्हति, अनपेक्षत्वात् ; न तदधीनमस्य प्रमाणत्वम् ; न तैः संभूयकारित्वम् , नाम्नायस्य प्रत्यक्षा- दीनां चैकवाक्यभावःपरस्परानपेक्षो चुमयत्र बुयुत्पादः । तत्र परवली यस्त्वं न्याय्यम् ; यथोक्तम्

पूर्वात् परबलीयस्त्वं तत्र नाम प्रतीयताम् ॥
अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवेत् ॥

यत्र त्वेकवाक्यतया संभूयकारित्वं तत्रानुपजातविरोधितया खरस तुच्या मुख्ये स्यिते, प्रथमया ह्या तदेकवाक्यत्वं प्रतिपत्तुमशक्रुवन्ति तद- पेक्षितार्थसमर्पणानुपपत्तेः परपदानि द्वितीयया दृश्या पूर्वापेक्षितमर्थं समर्ष यन्त्येकवाक्यतासामथ्र्यादिति मुख्यबीयस्त्वम् । यतु व्याकुलत्वादिति , तत्रोच्यते--स्याद्यकुलत्वम्, यदि कर्मविघयो भेदप्रतिपादनपराः स्युः; ते तु सिद्धं भेदमुपाश्रित्य ‘ इदमनेनेत्यं साधयेत्’ इति पुरुषहितानुशासनप्रधानाः स्यादेतत्; असति भेदंऽशत्रयप्रत्यस्तमयात् कुतो हितानुशासनम्? उच्यते यया वजु श्येनादिषु न हिंस्यात् सर्वा भूतानि ” इति प्रतिषेधात साध्यांशप्रत्यस्तमयेऽप्यनुशासनम्, एवं सर्वत्र सर्वाशप्रत्यस्तमयेऽपि ; तया हि-निषिद्धनथदया कथं 'हिंसा साध्या स्यात् ? अथ भवति कस्य चित् तीव्रक्रोधाक्रान्तस्वान्ततया समुद्धतध्वान्ततिरस्कृतविवेकविज्ञानस्यानर्थ मप्यर्थत्वेन पश्यतः शस्त्रोपदेशमतिक्रामतःतथा ज्योतिष्टोमादिषु निसर्ग बाविद्योपप्रदर्शिता अप्रतिबुद्धानां त्रयोऽप्यंशाः, तानुपाश्रित्य तेषामनुशा सनम् । प्रतिबुद्धास्तु कर्मविधिभिर्नानुशिष्यन्ते ; यथा श्येनादिविषिभि‘रप

जितक्रोधारातयः । तदेवं व्यवहारसिद्ध मंदाश्रयेषु कर्मविधिषु यद्यपि भेद


1 यदाह B

2 C omits न

3 चैकवाक्यताभा

4 Mantra-VErdia, page 819, reada

5 प्रतीयते-A

6

7 हि सा-B and C

8 रजित-A

9 श्रयिऽA