पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
40
ब्रह्मसिद्धिः

अन्ये मन्यन्तेयबलत्वेऽपि प्रत्यक्षादीनामाशयस्य च वस्तुनि विकल्पानुपपत्तेर्विरोधे संशयः स्यात्; तेनाविरोध उपपाद्यत इति ।

अन्यद्दर्शनम्-–आम्नाय एव बलवांस्तद्विरोधे ; 'पौर्वापर्यं पूर्वदौत्रीयं प्रकृतिवत्”; “पूर्वबाधेन नोंत्पतिरुत्तरस्य हि सिध्यति" इति । तथा हि सर्वस्य निसर्गजः प्रत्यक्षादिनिबन्धनः किल विभक्तवस्तुपरिच्छेदः; तदपेक्षस्तु तत्पूर्वकोऽनिसर्गजः कस्यचिदेवागन्तुरेवैतावगमः स पूर्वमनुषमृबोदतुमश; कुवंस्तदपबाधात्मोदीयते । इतश्च - संक्षवाद्विचित्रबिङ्गमहेतुत्वात् प्रत्यक्षादीनाम् विगलितनिखिलदोषांशङ्कत्वाच्चावस्य ; पुरुषाश्रयाणां हि दोषाणां शब्देः पुरुषाभावेऽसंभवात् । शक्यो त्याम्नायादेवानादिरविद्यासंस्कारो विश्रामहेतुः प्रत्यक्षाविषु संभावयितुं निश्रेतुं च देहात्माभिमान इव ; न त्वेवमपौरुषेये शब्दे ‘काचिदोषाशङ्कन ; सत्यां वा प्रमाणमेव न स्यात् । प्रत्यक्षादीनां तु व्यावहारिकं प्रामाण्यम् , अविद्यासंस्कारस्य स्थेम्ना’ व्यवहारगिपर्ययुगावात्. यत्र च व्यवहारविपर्ययो न तत्र प्रामाण्यम् । शब्दे तु संभावितदोषे न तणवेदनेन प्रामाण्यम् ; न व्यवहाराविपर्ययेण ; अडष्टार्थत्वात् दोषेभ्यो व्यवहारविसंवादिज्ञानदीनाञ्च । प्रत्यक्षादीनां तु व्यवहारे संवादान शक्यते व्यवहारविसंवादिज्ञानहेतुदोषः कल्पयितुम् ; व्यवहारांबषयेया स 'कल्प्येत ; तच्चदनस्य तु वेदान्तजन्मनः प्रतिपक्षत्वात् तकप्रतिहतिगात्र- तुरेवानादिरविद्यानुबन्धः कर्प्यते ; ततो दोषानुबन्धः प्रामाण्यं चेति न विशेषः । शब्दस्तु संभावितद्रो दुर्लभप्रामाण्य एवं स्यात्; दृश्यते हि दोषेम्यो व्यवहारविसंवादिज्ञानोत्पत्तिः ; तत्र दोषाशझ्या व्यवहाराविसंवादस्य शङ्कितत्वात् तच्वप्रतिघातस्य च, न तच्वावेदनलक्षणं प्रामाण्यम् , न व्यवहाराविसंवादलक्षणमिति । तस्मात् शब्दस्य प्रामाण्याभ्युपगमे प्रमाणान्तर विरोधेऽपि तस्यैव बलवत्वमिति सांप्रतम् । चतु प्रत्यक्षाद्यपेक्षणाविति, तत्रोच्यते-न प्रमिताबपेक्षावत्ता शब्दस्य प्रत्यक्षादिषु, किंतु स्वरूपसिद; अन्या प्रमाणमेव न स्यात् । तथा च स्वकार्येऽनपेक्षत्वात्र प्रत्यक्षादिभ्यो

हीते । प्रत्यपादयोऽपि स्वरूपसिद्धौ नान्यानपेक्षाः कार्यं हि सापेक्षत्वं


1 Sub-6-64

2

3 बामस्त

4

5

6 ब्यबहार A

7 कविते A