पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
41
तर्ककाण्डः

सामर्यमपकर्षतीति' । यच्वेतेषां ‘प्रामाण्यमनुमन्तव्यामिति, को वान्यथाह व्यवहाराविसंवादिलक्षणं तु तत् , न तवादे वेदनलक्षणम् । व्यावहारिक प्रामाण्योपेतेभ्यः प्रत्यक्षादिभ्यः सिद्धदाम्नायात्तवदर्शनम् , तद्विरोधात् तेषु तत्वदर्शनांशमेवापबाधते, न ठः इष्टं च हेतुत्वे नापेक्षिताया अपि पूर्वस्याः प्रतिपत्तेः परस्याः प्रतिपत्तेर्बलीयस्त्वम् ; यथा दूरस्थेषु वनस्पतिषु हस्तिप्रतिपत्तिभ्यो वनस्पतिप्रतिपत्तेः ; अपेक्षिता हि हस्तिप्रतिपत्तयो व्यक्तवनस्पतिप्रतिपच्या हेतुत्वेन ; न तस्या इन्द्रियार्थ संनिकर्षमात्राज्जन्म, आपातेऽभावात्; न च देशविशेषात् , तद्देशस्थस्यै’ वोत्पत्तेः , तस्मात् पुरोवर्तिषु वनस्पतिषु प्रणिहितमनसः प्राच्यविपर्यासा तमतिसंस्कारसचिवेन्द्रियादिसंयोगकारिता सेति मन्तव्यम् । एवमेकादि संख्याबुदछपाया विंशत्यादिबुद्धयोऽप्युदाहार्याः । एवं च यदेकं वर्णयन्ति स्वयमेव व्याहता वेदान्तार्थप्रतिपत्तिः; नाभेदो मेदमन्तरेण शक्योऽबसातुस् : भेदोपाया हि तस्य प्रतिपत्तिः; तत्राभेदः समाक्षिप्तमेद एव प्रतायत इति व्याघातः–वदपास्तम्; यत उपायमाक्षिपति प्रतिपात्तिःनेपायस्य परमार्य नाम् , मिथ्याज्ञानादपि तवप्रतिपत्तेः । व्यावहारिकी च भेदस्य सत्यत्व मिष्टमेवेति । व्यभिचारदीनं च दुष्टहेतुजन्मनोः शब्दप्रत्यक्षयोः समानम् ; इतरयोरपि तुल्यमव्यभिचारित्वम् । त यानवकाशत्वमपि ; यदि खरवेकमद्वयं वेदान्तार्यःफस्तेषामन्योऽवकाशः ! अयौपचारिकमेकत्वं तदर्यः अवि बक्षितार्यता वा जपोपयोगिनाम् , तत्र विरोध एव नास्तीति गठबकंचिन्ता नावज्रति । तत् कुतः सावकाशवेन दौर्बल्यम् ? कथं च मुख्यमर्यमति लङ्कयोपचरितोऽवकाशः कथं वौत्पत्तिकै शब्दस्यार्थं प्रति शेषभावे डो हि तस्यार्थः कर्मावबोधनम्’ 46 10, अविशिष्टस्तु वाक्यार्थःइति च--अविवक्षितार्थता ? प्रमाणान्तराविरोधादिति चेत् , बातमेतत्; प्रमाणस्य प्रमाणान्तरापः प्रामाण्यम् येन तद्विरोधे स्वरसं जात्;

तदपेक्षत्वे हि तदनुगुणतया वर्तेत । निरपेक्षस्य


1 A unit इत

2 अनुमन्तव्यं प्रमाष्य मिति-B

3 वावयवते_B and O

4 And 0 & mit

5 A omita एव

6 B omits सं

7 तादपि-A

8 बौपके-A

9 sabaabhay I-1-1

10

11 स्व –B