पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
38
ब्रह्मसिद्धिः

'निर्विशेषं न सामान्यं भवेच्छशविषाणवत्” इत्यमावमाहुःतान् प्रत्युच्यते संहृताखिलभेद इति । यदि तावदसामान्यत्वं साध्यते सिद्धसाधनम् ; विशेषाणामभावे तेषां तत् सामान्यम् ? सामान्यं तूक्त ब्रझवादिभिः विशेष प्रत्यस्तमयमुखेन निरूपणादुपचारतः । अथाभाव एव साध्यः, विशेवैरेवास्य निर्विचेचैभिचार इति ।

इति श्रीमन्मण्डनमिश्रविरचितायां ब्रवसिद्धौ

ब्राण्डः समाप्तः ।


1 Saka-Trika, page b48.

2 इत्यांचार्यमण्डनामिश्रकृतौ प्रक्षकाई समाप्तम-A and O.