पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
37
ब्रह्मकाण्डः

एणs६ः 'थतेन दानेन ” इति श्रवणात् कर्माण्यपेक्ष्यन्ते विद्यायामभ्यास तम्यायामपि, यणान्तरेणाप्यधं प्रामप्राप्तौ सिञ्चन्त्यां नैघचायार्जुनाय श्वोs पेक्षते ।

ननु विद्यारूपं बचैव; न बिघा बनणेऽन्या ; तया नित्यमकार्यम् ; तत्र कर्ष किंचिदपदेयेत' ? उच्यते-यथेपधानतिरोहितरूपस्फटिकमणिरुपधा कर्षणं स्वरूपाभिव्यक्तयेऽपेक्षते तथेहापि द्रष्टव्यम् ; न हि स्फटिकमणेः पूर्वरूपं विनष्टमुपधान'संनिधेःतदपगमे वान्यदुत्पन्नम्; न ह्यकस्मादनेक विसभागक्षणव्यवहितस्य पूर्वसभागक्षणस्योत्पत्तिः संभवति ; न निविगमेऽ रेभ्यः पुनः काष्ठसंततिप्रवृत्तिः । तस्माद्ययैवाकार्यं स्फाटेकरूपमुपधानाव- कर्षणमपेक्षते तथारमरूपमपि । स्यादेतत् ज्ञानं तत्र सापेक्षम् ; तथ्य काटिकाद्भिन्नं कार्यम् ; पुरुषप्रयत्नो हि तत्र ज्ञानार्थः । किं पुनर्जानं स्वरूपेणैवार्थितम्, आहोस्विदर्थस्वभावसिद्धये ? न तावत् स्वरूपेण, अर्थेन व्यवहारात् ; न विज्ञानमात्रनिबन्धनो व्यवहारः, मिथ्याज्ञानेनापि प्रसङ्गात् । अथार्धस्वभावाय ज्ञानमथ्यैत, तदर्थो व्यापार' स्तेनार्थितो भवति । न च ज्ञानावयें कश्चिद्विकारःतयोरसंबन्धात् 5 योग्यदेशतायाः सर्वत्र भावात् ; सर्वप्रतिपतूण ' च विदितत्वप्रसङ्गात् ; ध्वस्तानागतेषु च तदसंभवात् । तस्माद्यथातिरोहितमपि तिरोहितमिवाभिव्यज्यत इव प्रयलापेक्षीम् , तथात्मतवमप्यतिरोर्हितं तिरोहितमिव प्रयत्नादभिव्यज्यत इति पुष्कलम् ।

संहताखिलभेदोऽतः सामान्यात्मा स वार्णतः ।
हेमेव पारिहार्यादिभेदसंहारचितम् ॥ ३ ॥

यतश्च विशेषप्रत्यस्तमयमुवेन तन्निरूपणम् , अतोऽन्यैर्नखाविधाभियुक्तैः सामान्यरूपे बलं स एष महानज आरमा सत्तालक्षणः ” निरूपितम् तक्षा ५ सतैव सर्वभेदयोनेः प्रकृतिः परा ” इति । यथा सुवर्णतत्त्वं

कटकाङ्गलीयादिविशेषोपसंहारेण निरूप्यमाणं तत् सामान्यमिति । ये वा ”–


1 B¢h. 4-4-22

2 वपेक्ष्यते--B

3 B omits स्व

4 सजिथौ-B

5 हि to वि-B

6 मयैते—B

7 तेनैवार्थित:-B

8

9 A and C

10 ब्यज्यमानमिव-B

11 तथात्मैकत्व-B

12 B adds अपि

13 Cf. B¢h. 4-4-24

14

15 च--B