पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
36
ब्रह्मसिद्धिः

यथैव प्रमषात् तवाभिव्यक्ती न मुक्तेः कार्यता, नथाभिव्यक्तिविशेषेऽपि साधनेभ्यः । श्रुतयस्त्वभ्यासपरिनिष्पच्यवस्थाविषयाः शब्दसाधनज्ञानापेक्षा वा भवन्तु, तद्धेतुत्वादुत्तरस्य त्यलमतिविस्तरेण ।

यदपि-पृथक्कार्या एव कर्मविषयो ज्ञानाधिकारमवतारयन्ति, अपाकृत र्णत्रयस्य तत्राधिकारात्–तदपि न नियोगतः, आश्रमविकल्पस्य स्मरणात् - “ तंस्याश्रमविकल्पमेकं ” « यमिच्छेचमावसेत् ” इति, ‘ 6 5; यदि वेतरथा ब्रक्षचर्यादेव प्रव्रजेत् ” इति श्रवणातू ; " ‘एतद्ध स्म वै तत्पूर्वं विद्वांसोऽ भिहतं न जुइवांचक्रिरे’ तथा ‘ किं प्रजया करिष्यामः” तथा ५८ ‘किमर्थं वयमध्येष्यामहे किमर्थं वयं यक्ष्यामहे ॐ इति कर्मत्यागदर्शनात् । प्रति पन्नगार्हस्थ्यस्यात्मविद्ययैव कृतकृत्यतां मन्वानस्य ऋणापाकरणं प्रत्यनादृतस्य विहिताकरणनिमित्तस्य पाप्मनो विवोदयप्रतिबन्धुत्वं दर्शयति — १ 10, ऋणानि त्रीण्यपाकृत्य ” इति ।

इदं तु युक्तम्--कार्यान्तरनिराकालाणमपि कर्मणां संयोगपृथक्त्वात् १ ठमेतं वेदानुवचनेन ब्रावणा विविदिषन्ति यज्ञेन इति विद्याङ्गभावः; सऽप्युत्पत्पर्यतया, न प्रयाजादिवत् कार्योपयोगेन ; बिंद्यायाः कार्यान्तरा भावात् । संस्कारपक्ष बा, स्मृतेः ; संस्कृतस्य हि विद्योत्तेः; तदुक्तम् विहितत्वाचाश्रमफर्मापि” इति ।

ननु इष्टोपाय एव विद्योत्पादः; तत्र दृष्टैवेतिकर्तव्यतापेक्ष्यतां मदमा विसाधनविशेषश्चित्तविक्षेपस्य विहन्त्री, समाहितचित्तस्याभ्यस्यतो ज्ञान- प्रसादोत्पत्तेः; न तु यज्ञादयःतैर्विनाप्यभ्यासेन तत्संभवात् । सत्यम् ; तया चोर्ध्वरेतसां चाश्रमिणां विनापि तैर्विशुदविद्योदय इष्यते ; किं तु काळकुतो विशेषः; साधनविशेषाद्धि सा क्षिप्रं क्षिप्रतरं च व्यज्यते; तदमावे

चिरेण चिरतरेण च । तदुक्तम्--"सर्वापेक्षा च यज्ञादिश्रुतेश्ववत् ”


1 ययैव च-B

2 तीज--B

3 Gait-Dhar1-3

4

5 sabala

6 case

7 B¢h. 4-4-22

8

9 'विद्योदयस्य -A and 0

10 Manu. 6-35

11

12 Brh. 4-4-22

13 Brahm-St, 8-4-82

14 विशेषादि-A and e

15 B omits च

16 3 omits चिरतरेण

17 Brahm-86. 8-4-26