पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
35
ब्रह्मकाण्डः

अत्रोच्यते—निफितेऽपि प्रमाणात् तत्त्वे सर्वत्र मिथ्यावमता । निवर्तन्ते, हेतुविशेषादनुवर्तन्तेऽपि ; यथा द्विचन्द्रदिग्विपर्यासादयः आप्त वचनविनिश्चितदिक्चन्द्रतच्वानाम् ; तथा निर्विचिकित्सादान्नयादवगतात्मतच- स्यानादिमिथ्यादर्शनाभ्यासोपचितक्लवसंस्कारसामर्यान्मिथ्यावभा तन्निवृत्तयेऽस्त्यन्यदपेक्ष्यम् ; तच तत्त्वदर्थनाभ्यासो लोकसिद्धः; यज्ञादयश्च शब्दप्रमाणकाः ; अभ्यासो हि संस्कारं दुदयन पूर्वसंस्कारं प्रतिवध्य स्वकार्ये संतनोति ; यज्ञादमक्ष केनाप्यदृष्टेन प्रकारेण; श्रेयःपरिपन्थि कलुषनिबर्हणद्वारेणेत्यन्ये, नित्यानां कर्मणां दुरितक्षयार्थत्वात् । स्यादेतत् --अनुवर्तन्तां मिथ्यावभासा ; प्रमाणातु निश्चयः ; यथातत्वं यथानिभयं च. व्यवहारः; तस्मादावगतारमतवस्य काचन शुभाशुभा वा प्रकृति रुपपधते । उच्यते-जातेऽपि तस्वदर्शने, अनादिते च पणे संस्कारे, द्वीयसि च मिथ्यादर्शनजे संस्कारे निधाया अपि मिथ्यार्था भवन्ति ; यया दिढस्याननुसंहिताप्तवचसःप्रागिव प्रवृत्तिदर्शनाव ; तथा प्रमितरज्जुभावाया अपि “रज्वाः प्रमाणाननुसन्धाने सर्पभ्रान्त्या भयदर्शनम् । तस्माज्ज्ञातेऽपि प्रमाणात् तच्वदर्शने अनाविनिध्यादीनाभ्यासपरिनिष्पन्नस्य द्वीपसः संस्कारस्याभिभवायोच्छेदाय वा तत्त्वदर्शनाभ्यासं मन्यन्ते । तथा च “ ’मन्तव्यो निदिध्यासितव्यः ” इत्युच्यते ; शमदमब्रह्मचर्ययशाविस। विधनं च ; अन्यथा . कस्तदुपदेशार्थः ? स्यादेतत्-ब्रह्नचर्यादिसाधनोप- करणादेवान्नायात् तच्यविज्ञानम् । तदसत् शब्दमात्रात् प्रतिपत्तेरुपत्तेः, न हि प्राज्ञ साधनविशेषेभ्यस्तच्वप्रातिपचिपर आम्नायोऽवाचकः, नाट्य निश्चायकः , अशेषाशानिमोंक्षात्° ; अन्यथा तदुपदिष्टेषु साधनेष्वपि दुर्लमा ५ प्रतिपत्तिः । अपि च अन्यथानिक्षयेऽपि रङ्गगता भरतादयो मिथ्यावभासेन शोकभयादिहेतवः निश्चितेऽपि गुलस्य माधुर्यं तत्र मिथ्या- तिक्तावमासोऽवितथ इव दुःखयति, अवितथस्येव तस्यापि धूछत्य

त्यागात्; तस्मात् तन्निवृत्तये विनिश्चितब्रक्षात्मभावेनापि साधनान्यपेक्ष्याणि


1 डित-B

2 B omit च

3 रबो:-B

4 दर्शनात्-B

5 Bh. 2-4-6

6 मौकातु—B

7

8 भासैरेव-B

9