पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
34
ब्रह्मसिद्धिः

पर्बत सिध्यति ; न तत्सिद्य प्रमाणान्तरम् ; प्रत्यक्षदृष्टमपीतरैः तत्संभवात् जिज्ञास्यैत, विशेषाभावात्; निश्चायकत्वमितरेषामपि, प्रमाण भावात् । हानादियोग्यविषयं प्रत्यक्षम्, संनिकृष्टार्थत्वात्, नेतराणीति चेत् । संनिकर्षहेतुस्तीपेक्ष्यताम्; न प्रमाणम्, सिद्धत्वात् प्रमायाः । प्रकृतं च प्रये नैष विशेषोऽस्ति । सामान्यविषयाः शब्दादयः, विशेषविषयं प्रत्यक्षमिति चेत्; अनधिगत एव तर्हि शब्देन प्रत्यक्षस्य विषयः । बाढम् उक्तमेतत्--न शब्दस्य ज्ञानस्य विषयो भवेति । यदि तर्हि न शब्दे नाधिगतं अल, कथं तस्मिनृपासना प्रवर्तताम् ? न चान्यस्मिनूपास्यमानेऽ न्य साक्षाद्भवति ; फस्य च रूपस्य साक्षात्करणाय यज्ञादिविषानम् शब्दोपदर्शितनिरतिशयानन्दापहतपाप्मादिरूपव्रस्वभावस्यात्मनः साक्षा करणाय यज्ञादिविधिरुपपद्यते ; अविदितपुरुषार्थरूपे तद्विपरीत रूपे वा तमिस्तद्विधिरसदर्थः । तस्मादपहतपाप्मत्वादिगुणब्रक्षस्वभाव आत्मनि निर्विचिकित्सात् प्रमाणात प्रकठतां प्राप्ते नापरमपेक्ष्यमस्ति । नन्ववगतेऽपि '” इति शब्दाद्रसारमभावे प्रागिव सांसारिकधर्मदर्शनात् तत् त्वमसि तन्निछत्तये भवत्यन्यापेक्षा । नैतत् सारम् ; फ खर्ववगतबआत्मभावो विदितात्मयाथातथ्यो मिथ्यादीननिभितैर्वाथैर्युज्यते? भूयते । - ‘बश्व वेद ममैव भवति ” इति । न च बसण्यपहतपाप्मनि तेषामवकाशः ; तया-

आत्मानं चेद्विजानीयादयमस्मीति पूरुषः ।
किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेत् ॥

तथा « °अशरीरं वाव सन्तं न प्रियाप्रिये स्टशतः " इति मिथ्याभिमाननिमित्तः शरीरसंबन्धः ; तस्मिन् याथातथ्यदर्शनान्निवृत्तेऽ. शरीरत्वम् ; '‘तत्र प्रियाप्रिययोरसंबन्ध आख्यायते । तस्मान्नावगतस्रक्षात्मभावः प्रागिव सांसारिकधर्ममा ; यस्तु तथा, नासाववगतब्रह्मात्मभाव इति ।


1 निश्चयात्मकत्वम् reading wheeaang found in the MES. of the text but the comman pépi, gives यकवम् and निधा निष्-

2 प्रमाणान्तरम--B

3 मैवम् B

4 ‘B oita स्य

5 शब्दपप्र-A and C

6

7 न पर-B

8 OhEnd. 6-8-4

9 Mund 8-2-8

10 Bh 4-4-12

11 Ohna. 8-19-1

12 ततः--B