पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
32
ब्रह्मसिद्धिः

तदेव वीर्यवत्तरं मवति?” इति ; तथा ५ « 'यो वा एतदक्षरं गाग्र्यविदित्वा स्मिंल्लोके जुहोति ” इस्युपक्रम्य यागादिफलस्यान्तवचादर्शनेन जक्षविषाया- सादथ्यै दर्शितम् ; ५० ‘तं विद्याकर्मणी समन्वारभेते ” इति च विद्या- कर्मणोः साहित्यं दर्शितम् ? पूर्वं तावत् प्रकृतोद्गीथविषयम् , “ ’ओमित्येत दक्षरमुद्गीथम् ” इत्युपक्रमात् ६ परेणापि कर्मनिन्दयाक्षरज्ञानस्तुतिः विद्या कर्मणं श्र समन्वारम्भ भेदेन—-वियावन्तं विद्यान्वारभते कर्मवन्तं कर्मेति । तस्मादेवमपि न कर्मज्ञानयो रेकाधिकारत्वमिति ।

येऽपि विरोधदसंबन्ध एव । कर्मज्ञानयोः ‘ हैतविषयं कर्म, अहेत विषयं ज्ञानम्’ इति मन्यन्ते, तेषामनुपाद एवाद्वैतज्ञानस्य प्रसज्यते, प्रमा णादिविभागादृतप्रतिपच्योर्विरोधात् । अथोपायोपेययोरयौगपद्यादविरोधःप्रली यत एवाद्वैतप्रतिपत्तौ सर्वो विभागः; न च विरोधोऽनुपायत्वं । वा, उपायस्य पूर्वकालत्वात् , तदा च तस्याप्रलीनत्वात् ; भेद एव चाभेद प्रतिपत्तावुपायः ; न तर्हि कर्मभिरपि विरोधःउपायत्वादेव । स्या- देतत्--असाध्यत्वाद्दणो न कर्मणामुपयोगो विद्यते ; भूयते च + 1नास्त्यकृतः कृतेन ” इति । न च ज्ञानोत्पत्तावुपयोगःज्ञानस्य प्रमाणा धीनत्वात् । न च ज्ञानसहकारीणि कर्माणि, ज्ञानस्य साध्यान्तराभावात् ३ न तस्य मोक्षः साध्यःअनित्यत्वप्रसङ्गात् । अथ बन्धहेतुविच्छेदः साध्य इति तस्मिन् विच्छिन्ने तदभावान्मुच्यते ; कः पुनर्बन्धहेतुः ? अनाद्यविद्या, न तर्हि पृथक्तद्विच्छेदः साध्यःयतो विद्योदय एवाविद्यख्यावृत्तिः । स्या- देतत्-भवत्वग्रहणलक्षणविधाव्यावृत्तिः विद्योत्पादःयतो भाव एवाभाव व्यावृत्तिः; न च विद्योत्पाद एव विपर्यासज्ञानव्यावृत्तिः ; न खल भावान्तरं भावान्तरव्यावृत्तिः; न हि परस्परामावात्मानो भावाःअभावत्व प्रसन्नात्; यदि ताभहणनिभित्तो विपर्यासो स्वय मन्येत– निमित्तनिवृत्तौ मेव निवर्तिष्यते, तत्र न ; न खल्वग्रहणमभावः कस्यचिन्निमित्तम् , मूछ


1 B¢h. 8 8-10

2 B¢h. 442

3 उर्जयविद्यार्वषयं-A

4 Chand. 1-1-1

5

6

7 C omitता च

8 प्रबेलनि--A

9 A omits च

10 Mid, 1-2-12

11 अप्रहलक्षणा O

12 A omits च लु--B

13