पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
30
ब्रह्मसिद्धिः

रोधात् या निरोधाशङ्का सा दूरतो निरस्तवकाशा स्यात् । अथ कामप्राप्त्या कर्मविधयः कामान् प्रविलापयन्तो ज्ञानाचिकारानुगुणः; यथोक्तम्-

'यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।
अथ मर्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ इति,

तदप्यसत्; यतो न कामप्राप्त्या कामप्रविलयः, अपि तु दोषपरिभावनाभुवा प्रसंख्यानेन; करूयापि चेत् कामैर्मनः संस्पृश्यते ह्रियत एव हारिमिः; उक्तं हि---" 4 न जातु कामः कामानामुपभोगेन शाम्यति४”. भो भगाभ्यासमनु विर्धन्ते रागाः कौशलानि चेन्द्रियाणाम” इति च । अनुपायत्वादपि तावदयं मेभ्यो 'विनिवर्तेत । निखिलब्रेशोपशमरूपं चात्मज्ञानं संश्रयेत ; थर्मविधि- निदर्शितविविधोपायस्तु तानेव प्रकृतिहारिणो भोगानभिनिविशेत ; तद्भवि ळ्यरूपाचस्मज्ञानादुद्विजेत । श्रुतोऽपि शतमन्यानन्दोऽननुभूतो नानुभूत विषयनिबन्धनानन्दाभिलाषं मन्दीकर्तुमप्युत्सहते, प्रागेवोच्छेतुम् । तस्मात प्रसं ख्यानमेवैकः " "कामनिबर्हणोपायःकर्मविधयस्तु विपर्ययहेसवः। यवथ< "सर्वत्रैवाम्नाये कचित् कस्याचिद्वेदस्य विलयः , यथा ‘स्वर्गकामो यजेत’ इति शरीरात्मत्वप्रविलय इति ; तदप्यसत्, अनिदंपरत्वात्; न हीदं वचनं देह व्यतिरिक्तारमतवावबोधपरम् । अथान्यपरादप्यर्थादेवमवसीयत इति, तदि हस्तिनि दृष्टं तंपदेन तस्यानुमानमिव ; साक्षाद्धि 17 ५ °अथूलम्” इत्युप क्रम्य देहेन्द्रियविलयो दर्शितः, अयच्च कामादिग्रन्थेः काठिन्यं वैदिवं स्यादिति ।

द्वितीयोऽपि कुरुपो वर्णितादेव कामानां कामनिबर्हणसामर्यमाधात् स्वकार्यनिराकाङ्क्षाणां चान्यानुप्रवेशे प्रमाणाभावादसमञ्जसः; एकाधिकारस्वे

तु समुच्चयः सर्वकर्म स्यात्; स चाशक्य इति ।


1 दरनिर-A and B.

2 aha, 2,8-1x.

3 gh. 8-8-8A

4 nu. 2-64.

5 Yogestabhya

6 Admitt कौशल्पानि योनिद्रयाणामिति च.

7 निवर्तते—A.

8 A omits भोगान्

9

10 भूतचरो A

11 एकम--0.

12 मप्रविलय-A,

13 संवैनम्नाये-A.

14 शरीरविलयः-B and

15 A and Boni& अपि.

16 अर्थादिदं-A.

17 C omit» हि.

18

19 A omits इति.

20 कारित्वे-c.