पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
24
ब्रह्मसिद्धिः

प्रयोजनवत्वे प्रवृ यवाषेव्र्यापारः कथयितुं शक्यते । अपि च उपाये वा प्रवृत्तः प्रवर्यते, अज्ञातोपायवाट्ट उपेये प्रागप्रवृत उपायप्रज्ञापनद्वारेण पुरुषः तंत्र इह न तावदुपायै पुत्रजन्मनि, तस्य निष्पन्नत्वात्; नोपेये सुले, वयंव्यापारान्तराभावात् । तथा दुर्जनवचनान्यप्रियाख्यानानि विषादप्रयोज- नानि न प्रवृतं निवृत्तिं वोपदिशन्ति पूर्वेणैव न्यायेन । तथा रङवेष्टितस्य सर्पवेष्टितमात्मानं मन्यमानस्य भयनिवृत्तये तवाख्यानं दृश्यते, न तु तत्र ‘मा भैषीः' हीति नियोगः । तत्र हि नियोगो भवति, यत्र नियोगार्थं प्रतिष्ठध्ये पुरुषो बुद्धिपूर्वं नियोगसामर्थीदिच्छया वा पुनः प्रवर्तते निवर्तते वा । इह तु तस्वप्रतिपत्तिमानान्नियोगेच्छानपेक्षस्य हेत्वभावादेव ‘तस्य भयनि मृत्तिः । न च मयनिवृत्तौ पुरुषार्थत्वात् स्वयं प्रवृत्तः पुरुषो 'नियोज्यः नापि तदुपाये तत्स्वप्रतिपत्तौ, “, सर्षः' इति शब्दादेव तदुत्पत्तेः रज्जुःन° शब्दार्थप्रतिपयुचरकालस्य च व्यापारस्य विधिनिबन्धनत्वात् । तथा द्वेषवृत्तान्ताख्यानानि पृष्टवतां कुतूहलिनामौत्सुक्यनिवृध्यर्थानि भूतार्यपर्य- वसितानि न हानायोपादानाय वा । अपि च यत्रापि भूतार्थप्रतिपत्तौ हानमुपादानं वा संभवति, यथा एष प्रतिरोधकवानध्वा, निधिमानेष भूभागः' इति, तत्रापि न हानोपा दानयोः शब्दो व्याप्रियते, तार्योपक्षया"व् शब्दान्तमर्ण प्रतिपय तस्य प्रमाणान्तरादवगतामुपकारहेतुतामपकारहेतुतां वा संस्मृत्य इच्छया प्रवर्तते। डेथेणनिवर्तते वा । ननु प्रयोक्ता बुद्धिपूर्वकारी श्रोतुः प्रवृच्युर्ये निवृत्त्यर्थं वा वचनं प्रयुजे; तथा च प्रवृत्तिनिवृत्तिपर्यवसितमेव ; इदं हि तत्र प्रयो कथं न प्रयुज्यते न गन्तव्यमनेनाध्वना’ तथा ‘गृह्णेतो निधिम् ' इति । नैतत् सारम् ; भूतार्थपर्यवसितस्यापि वचसो भूतार्थावगम'मुखेन प्रवृत्तिनिटयङ्गभावो यतो न व्याहन्यते प्रत्यक्षादीनामिव ; भूतार्थप्रमापरि

समाप्तव्यापृतयः प्रत्यक्षादयो मात्रयाप्यगोचरीकृतप्रवृत्तिनिवृत्तयो न " प्रवृत्ति


1 भवधिव्यापारः-o.

2 यह Oि.

3 पश्च-A and B..

4 अथ-A and B.

5 विसृज्थnd By

6 स:-

7 कलीनस्य-A.

8 तथा च-C.

9 अतिदूर-E.

10 वृत्तान्तान्वाख्यानानि A and B

11 तु शब्दार्द्रतायै A; च्छब्दाश्च भूतार्थे-B.

12 द्वेषेण च निवर्तते –B,

13 गंवसितव्यापारस्यापैः A and B.

14 मुखेनव--B.

15 न च- A nd B.