पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
23
ब्रह्मकाण्डः

प्रपद्यभावावगमायप्रत्यक्षादिषु समु तदसंभवात् । आगमोऽपि न तावदा सप्रणेतृकोऽत्र क्रमते, प्रमाणान्तराधिगतगोचरत्वात् ; । नापि स्वतन्त्रः, विधिनिषेधरूपत्वात् , तयोश्च स्थिते तत्वेऽसंभवात् ; नापि तदनपेतं व्यवस्थितवस्तुविषयमेव प्रामाण्यम् , भूतानुवादत्वे प्रमाणान्तरापेक्षत्वात् ; लोकाच्च शब्दसामर्थाधिगमः ; 'तत्र कार्यपरतयैव कार्यान्वयिष्वर्थेषु पदानि प्रयुज्यन्ते, तथार्थववात् ; न हि । प्रवृत्तिनिवृत्तिशून्यस्य वचसः कश्चिदर्यः । अपि च न भूतानुवादाद्वचसः संबन्धावगमः, अपि तु प्रवर्तकात ; प्रवृश्या तुमायार्थप्रत्ययं तत्र शब्दस्य सामर्थप्रतीतेः । तथा च न प्रवृतिसंबन्धरहितेष्वर्थेषु शब्दानां शक्किीम्यते । तथा सत्यनवगतसामथ्योः शब्दा भूतेऽर्थे कथं तदवगमयेयुः ? अपि च प्रमाणान्तरावसितश्रेत् सोऽर्थः । शब्दस्य तत्र प्रामाण्यम् ; अथानवसितः, नतराम् ; अपदार्थत्वे वाक्यविषयत्यासंभवात् ; पदार्थ एव हि विशिष्टतया वाक्यार्थाद्भवति ; अत्यन्तापरिदृष्टस्तु पदादनवगम्यमानः पदार्थेतसर्गात्मके वाक्यार्थे न गुमत्वेन प्रधानत्वेन ‘बानुप्रवेशमर्हति । अपि च प्रलीननिरिवलावच्छेदं तमगोचर एष प्रतिपत्तेः ; सर्वा हि प्रतिपत्तिः --‘ एवम्, नैवम् ’ इति व्यवच्छेदेन प्रवर्तते ; अन्यथा न कश्चित् प्रतिपन्नः स्थात; सर्वविशेषप्रत्यस्तमये तु कथं प्रतिपत्तिः स्यादित्यत्राह

आनयतः प्रसिद्धेि च कवयोऽस्य प्रचक्षते ।
मेदप्रपञ्चविलयद्वारेण च निरूपणाम् ॥ २ ॥

मूर्षवादित्वेऽप्यपौरुषेयस्य न सापेक्षत्वमिति वक्ष्यते । न च कार्यनिश्चान्येव लोके वचांसि ; तथा हि-प्तियाख्यानानि विश वर्षसे, पुत्रस्ते जातः' इति न प्रवृत्तये निवृत्तये वा, दृश्यन्ते च सुखोत्पादन- प्रयोजनानि । न च ‘सुखी भव ' इति तत्र प्रवृत्तिरुपदिश्यते, वस्तु सामथ्र्योवेव तासिडेरुपदेशस्यानपक्षणात् । अथ मतम् -अस्ति तावत् तत्र' प्रवृत्तिविशेषः, वयसश्च तत्र तात्पर्यम्; सत्यम्, उपया तात्पर्यम्, न

प्रतिषष; 'प्रतिपतिस्तु° भूतानियैव ! न च भूतार्धपर्यवसितस्यैव शब्दस्य


1 तत्र च--A and B.

2 प्रवर्तकबा--3 and O.

3 f३-Aand B

4 वा प्रवेश -o.

5 किञ्चित्-A and B.

6 प्रतिपनं-A and B.

7 A and B omit त.

8 प्रतिपG:0.

9 a-A and B.