पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
18
ब्रह्मसिद्धिः

गंगदेवेन–“ अहं मनुरभवं सूर्यश्च” इति । अपि च प्रकृतिरूपान्विता बिराःवाग्नषान्वितं च जगत् ; अतो वाचो विपरिणामो विवर्ती वाव- सीयते । कर्म तदनुगमः ? तदुपरागविज्ञानवेदनीयत्वात्; तथा हि--न शब्दाचक्षुरादिवत् प्रतिपत्तिः, तदन्नवेदनेऽथं प्रतिपच्यभावात् । नापि धूमा दिषवविकरणता; तथा हि धूमादत्राभिरिति प्रतिपत्तेर्यधिकरणतया व्यक्तं वैलक्षण्यं शब्दादर्थावगमस्य संवेद्यते सर्वेण । इतश्चैतदैवम्--यस्तु शब्दयोर्विशेषणविशेष्यभावोऽवगम्यते नीलमुत्पलम्’ इति, अर्थगत एवासौ; अन्या गधा ‘उर्वत्वे कालनिलयनात् स्थाणुःइति परस्परव्यवच्छिन्नाभ्या मर्थाभ्यामन्तनप्रतीतिः, तथा स्यात् । अपि च धूम इव शब्दं प्रति पचिहेतौ न तादृप्येण निश्चयः स्यात् । न च धूमात् प्रमाणान्तराद्वाभ निश्चयो धूमपानुकारी ‘भवति ; भवति तु प्रमाणान्तरादप्यर्थेषु निश्चयः शब्दरूपपरामर्श; 'तद्दर्शनात् शब्दादपि प्रतिपत्तौ तथा प्रतिपत्तिः, न त्वा- नन्तर्यनिमिता भ्रान्तिरित्यध्यवस्यामः । बालानामपि च येयमन्यपरिहार्येण तनावौ प्रवृत्तिः, सा न ‘इदम्’ इत्यनिश्चिन्वतां भवितुमर्हति; नामिश्रिते स्थाण पुरुषे वान्यतरनिबन्धना प्रवृत्तिः ; न च निश्चयः शब्या नुरागश्चय इति तेषामपि पूर्वजन्मशब्दभावनाभाजां वायूपोपरक्तमेव शनं निश्रीचते । तयां च तथापगाधं जगत् तद्विवर्त इति प्रतीमः । अपि च संन्य व्यावहारिकाः, येषां न शब्दाविवर्तादन्यत् तवम्; तत्सामान्यादितरेऽ पि तथावसाव्या ; यथा-- 'कुर्यात् न कुर्यात्’ इति विधिनिषेधी, वाक्यार्थः, सः, जतन्तभालातचक्रशशविषाणदयः । तत्र न तावद्विषिनिमेषौ भूते प्रवृत्तिनिबत्ती, न च' वर्तमाने, न भविष्यन्यौ, अपाक्षीव पयति पश्यतीत्यविशेषप्रसङ्गात् ; कार्यं इति चेत् न,. कालत्रयातिरेकेण कार्य त्वस्यानिरूपणात् तस्मात् प्रवृत्तिनिवृत्यनुगुणमवस्तुकं प्रतिभामात्रं विषि

निवेषभं याताम् ; न चानालम्बना शानखभावत्वात् प्रतिभा युक्ता; न च सा शब्दरूपपरामविकला; तस्मात् प्रवृत्तिनिवृत्यानुगुण्येन शब्दतमेव


1 Bgh. 1-4-10

2 व्र विकरणायाः--

3 गमयते-.

4 B and o omit अर्था भ्याम्.

5 A omitच.

6 A omit भवति.

7 तदर्शनाच्च शष्य-h.

8 शशालात

9 A nd Boi 1.