पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
17
ब्रह्मकाण्डः

तावच्छब्दास्मता ? " 'परं चापरं च ब्रन यदोंकारः” इत्यादिश्रुतिभ्यः । न चेदमभिधेयापेक्षम् , कारप्रत्ययान्तस्य शब्दस्वरूपपरत्वात् । अवर्णादपि वर्णसमुदायात् परः कारप्रत्ययो दृश्यते--एवकारः किमर्थः किमर्घश्र कारः" इति । नन्विदमन्यथैव व्याचक्षते -सर्पविशेषातिगस्य बक्षण उपा सितुमशक्यत्वात् . प्रतीकोपदेशोऽयम् अस्मिन्नालम्बने ब्रोणासितव्यम्' यथा देवतायाः साक्षात् पूजासंभवात तल्लाघ्छने दारुण्यश्मनि वा पूजा ‘विधानं तदुदया, 'तथा याता देवता सा प्रसीवतीति ; अनेन वा भिधानेन तद् ध्येयम् , प्रणवस्य तदभिधानत्वात् । उच्यते -- 4 11A मानं ध्यायथ छ " ‘ओमिति युजीत “ इति यत्र योगाङ्गता झ्यते तत्रै बम्; यत्र तु युजीतेत्यादेरश्रवणात् तादास्य एव पर्यवस्यति वाक्यम्, तत्र नेत्थम् ; यथा £119ओमिति बल, ओमितीदं सर्वम् ", " "तद्यथा शकुना–” इत्यादि 4ओंकार एवेदं सर्वम् ” इति । अत्र हि सर्ववागनुगमेन तद त्यागादोंकारो वाचस्तत्वमिति दर्शयित्वा बाग्रात्यागाऊ रूपप्रपञ्चस्व + 14ओं कार एवेदं सर्वम् ” इत्युपसंहरति । यत्रापि । एतेनैव० परं पुरुषमभिध्या थीत ” इति श्रवणम् , तदपि सर्वात्मभावप्रतिपादनपूर्वकम् । न च सर्ण त्मभाव औपचारिकः स्तुत्यर्थ इति युक्तम् , मुख्यार्थत्वेऽप्यविरोधात् सर्वस्य हि प्रत्यक्षाद्यनवसेये शास्त्रगम्यमिदं रूपं न विरुध्यते ; न हि प्रमाणान्तरे णानवगमः प्रमाणान्तरस्य विषयमपहरति ; "तस्माद्विद्वान् इति । सार्वात्म्यविद एव तेन ध्यानोपदेशः । न च तदन्यतः ; तस्मादनन्तरमेव वाक्यं तत्र .पर्यवसितम् ; ततोऽधिगतसाम्यस्य सतो ध्यानोपदेशः। अथ वा-- "वागेव विश्वा भुवनानि जज्ञे वागेवेदं बुभुजे वागुवाच " इत्यादौ गचः सावल्यं श्रूयते । तथा वाक्सूक्ते वाचः सर्वात्मत्वं सर्वेशित्वं च प्रव

शीितंम् - 1'अहं रुद्रेभिर्वसुभिश्चरामि “ इति वाचैव ; यशस्मनि प्रतिबुधेन


1 Prakna. 6.2.

2 वे-B.

3 शब्दस्य स्वरूप--B,

4 द्यात्-B.

5 B add इति.

6 क्रियते—B.

7 सा--B

8 O omitध्याता

9 A omits इति.

10 onits स्ये.

11 Munk. 9-2-6.

12 Mahénc. 24-2 ओमत्यात्मानं यु शीत).

13 it 1-8-1.

14 Ch&nd.-23-3.

15 P . 3-6,

16 A omitळ ए.

17

18 Rg. 10-126-1.