पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
19
ब्रह्मकाण्डः

तथा तथावभासत इति सांप्रतम् । एवं वाक्यार्थः ; संसर्गे न संसर्गि व्यतिरेकेण कश्चित् , न संसर्गा असंसर्गरूपातिरिक्तः ; न ज्ञेयशून्यं ज्ञानम् ; न विकरुपप्रत्ययो वाचूपेपरागरहित इति वाक्तव्यमेव तथा तथा विवर्तत इति न्याय्यम् । एवं समूहे वनादौ असत्खु चालातचक्रादिषु योजनीयम् । अपि च यद्यपि षड्जादिषु गवादिषु च प्राक् शब्दान्द ज्ञानमस्ति, तथापि न तादृक् , यादृक् शब्दनिवेशादुत्तरस्मिन् काले; आविविक्ता हि मा प्रतिपत्तिः, स्फुटतरा विवेकवती पश्चात् । तथा च गोपालाविपालादयो विवेकज्ञान- सिद्धये संज्ञां निवेशयन्ति । एवं च . शब्दसंस्परेंऽमें गोषोकर्षवर्धनात् तप्रतिसंहारे च संन्चेतितानामप्यसंचेतितकरुपत्वात् पथि गच्छतस्तुष्षाबी नामपकर्षात् वाऽपाधीनमेव चितश्चितित्वम् । वाक्शकिरेव वा चितिः । तअतिसंहारेऽपि सूक्ष्मा वाक्शक्तिरित्येके ; सर्वया वाड्याधीन होयने इति सर्वं ज्ञेयं वागूपान्वितं गम्यत इति तद्विारस्तद्विर्ता वा ; मृद इव घटादयः, चन्द्रमस इव जलतरङ्गचन्द्रमस इति । अन्ये तु--शूलादि इष्टान्तवर्शनात् परिणामितां प्रक्षणे मन्यन्ते ; तदपाक्रियते’-अक्षरपिति । कुतः? “भुवः” “नित्यः” इति तत्र तत्र श्रुतेः। अय मतम्-—परिणामित्वेऽपि तस्थाविघातान्न नित्यता व्याहन्यते, यथोक्तम् - यस्मिन् विक्रियमाणेऽसि" तवं न विहन्यते तदपि नित्यम् ” इतेि । सस्यम् ; तथापि तु यद्वि- शुद्धमात्मरूपं तस्याभावात् सर्वात्मना परिणतावनित्यत्वम् , एकदेशपरिणती सावयवत्वात्रियत्वमेकत्वं च "व्याहन्येते ; तदेतद्विशुद्धत्वं नित्यत्वमेकत्री चाकाशकल्पे ब्रह्मण्यवकल्पते ; कार्पितावच्छेदेऽकल्पितावच्छेदमप्याकाल मनधच्छिन्नमस्येव । अथ कल्पितैकदेशपरिणामः स कल्पनयैवेति सुट्टकम् -अक्षरमिति । केचित् + 'सर्वगन्धः सर्वरसः ” इत्यादिश्रुतेः सर्वात्मतां बाण उपागमन्; एवं च विषयोपभोगोपपत्तेः प्रकाशस्वभावस्यान्मनो9 विषयाः

युक्तम् , यत् प्रकाशेरन् ; अन्यद्वेण तु जैडानां प्रकाशनमसंभावनीयमिति ।


1. A and B omit तथा

2 व-A.

3 A omit= च.

4 A omita तु

5 कीर्यते -A and B.

6 Bh. 4-4-20.

7 Sveta.

8 व्याहन्थेत-B.

9 तदपि नित्यं यसँमस्तत्त्वं न विहन्यते Mahabha 11-1.

10 A and B omitआपि.

11 व्याहन्यते-A and o,

12 Chénd. 8-1-.

13 आत्मानः--A.

14 यतत्-B.

15 च-O.