|
ग. वै. के.ॐज्यानेन साधे देवैः शुभेक्षणे। पु हृत्य च पूतो युये गुंजयमंदिरम् ॥ १६ ॥ठूला डेंजयो राजा चर्षणभूषिताम् । सृज९ छ
...Iझत्वा कन्यकां रम्यनादाय ददौ मुदा॥ १६॥ सर्वस्वं दक्षिणां दत्वा मणिमुक्तादिकं तथा ॥ पुटांजलियुतो भूत्वं परिहारं चक्र । ५ । .
२७:॥ | सः ॥१७ ५ कन्य समष्यै ब्रह्माणं राजा'च योगिनां व॥ रुरोद भृशमुचेष बसे बस इतीरितम् ॥ ३८ के यासि त्यक्त्वा मने |झ| अ० १३
छशन्यं कमललोचने । अहं यामि वनं घोरं त्वां त्यक्त्वा जीवितों मृतः ॥ १९॥ प्रणम्य पितरं कन्या रुबंतं मातरं तथा॥ रुदंत तांश्च
आरुदती साप्यरुरोह रथं विधेः ॥ २०॥ यी यू सभार्यं च पुत्रं धाता मुदान्वितूः प्रययो ब्रह्मलोके च देवेंद्रनिभिः सह ॥२१
झाकर्मणा॥ यस्य यत्प्राक्तनं
सरौि विप्र
मंगलकर्मणि
दुर्लघ्यं । केन देवानूप
वार्यते ॥ च सिद्धांॉथ
२३॥ सुरम्ये
व्दयामास
पुष्पतल्पे सुंदुभिम्
च सुगंधिचंदनार्चिते
॥ २२॥ नुदस्तु । स रेमे
मुनिश्रेष्ठो
रामया बाधितुः
सार्थ बुबुधे
पूर्वछु
/
वटमूले मनोहरे ॥ २६॥ तत्रांजगाम नग्न
इन दिवानिशम् ॥ २७ ५ एवं कृवा विवाहं च विरतो मुनिसत्तमः ॥ उवास छु
तश्च वेदसंध्याविहीनकः॥ २७॥ कृष्णेति मंत्रं जपति यस्य नारायणो गुरुः। अनंतकालकपं च भूतृभिश्च त्रिभिः सह ॥ २८ ॥४
||वष्णवानामश्रणीश ज्ञानिनां च गुरोर्गुरुः आरादृष्णू नारदस्तं भ्रातरं च सतां वरम् ॥ ३९॥ सहसा शिरसृ भूम्। दंडवत्पृणनम् ४
अतम् ॥ उवाच नारदं बालः प्रहस्य परमार्थकम्॥ ३०॥ सनत्कुमार उवाच । अयं भ्रतः ऊिं करोषि कुशलं युवतीपते ॥ नपुंसोर्वज्ञ ।
छर्दते प्रेम नित्यं तन्नित्यनूतनम्॥ ३३ ॥ अर्गलं ज्ञानमार्गस्य भक्तिद्वारकपाटकम्। मोक्षमार्गव्यवहितं चिरं बंधनकारणम् ॥ ३२|
पीयूषबुझ्था गरलं भुक्त प्रापी नराधमः । परं नारायणं त्यक्त्वा यस्यास्ते विषये मनः ॥ ३३ ॥ स वंचितो भायया चामृतं त्यक्त्वाश्च
छ|विषं भजेत्॥ सर्वेष कामभोगोस्ति कर्मिणामीश्वरं विना ॥ ३४ ॥ वयं विधातुः पुत्राश्च सा बुदिरिति देहिनाम् । यदि ते नास्तिङ्क ॥२७१॥
झभोगश्च कथं गंधर्वजन्म च ॥ ३६कथं दासीसुतस्त्वं च मुक्तश्च भक्तसंगतः । निर्गच्छ तपसे आतस्यज मायामयीं प्रियाम्
|| ३६॥ डुपुण्ये भारते वर्षे तपसा भज माधवम् ॥स्थिते नारायणे स्रो परे स्खपददातरि ॥ ३७ ॥ विषयी विषयांघम संचित
"
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५६०
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
