पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मायया ध्रुवम्॥ । गृहाण मम मंत्रं च कृष्ण इत्यक्षरद्वयम् ॥ ३८ ॥ सर्वेषामेव मंत्राणां सारात्सारं परात्परम् । सर्वेषु च पुराणेषु वेदेषु । |ङच चतुर्थं चू ॥ ३९॥ धर्मशास्त्रेषु तंत्रेषु नास्त्येवास्मात्परो मनुः ॥नारायणेन दत्तो मे पुष्करे सूर्यपर्वणि ॥ ४०॥ असंख्यकल्पं जवाहें हैं |भ्रमामि सर्षपूजितः॥ स्नापयित्वा तं ददौ तस्मै परं मनुम् ॥ ४१ ॥ दिवानिशं स जपति पूतया मणिमालया । तस्मै के कुरुभाशिषं वा मूत्रं च णीः॥ २ ॥ गोलोकं प्रययौ द्रष्टुं भगवंतं सनृतनम् । नादस्तु मठं प्राप्य सर्वसिद्धिप्रदं चर्म छै। ॐ|| ९३ ॥ श्रीकृष्णे निश्चला भक्तिः पूर्वकर्मनिकृतनी॥ त्यक्त्वा मायामयीं भार्यां भारतं तपसे ययौ ॥ ६४ ॥ कृतमालानीतरे ।’ ॐददर्श शंकरं परम् ॥ दृष्ट्वा च सहसा सूक्षा प्रणनाम शिवं मुनिः । तमुवाच जगन्नाथो भक्तं च भक्तवत्सलः ॥ ७६ ॥ ॥ श्रीमहादेव |। ॐउवाच । । अहो नारद दृश्च द्रां प्रसन्नोहं स्वतेजसा ॥ ३६॥ भक्तानां दर्शनं यत्र सुदिनं तच्छरीरिणाम्। अयं हि परमो लाभङ ॐदेहि भक्तसंगमः ॥ ४७ ॥ से स्नातः सर्वतीर्थेषु यो ददर्श चवैष्णवम् । अपि प्राप्तो महामंत्रः सर्वतंत्रसुदुर्लभः ॥ ४८ ! मया दत्तो /ङ गणेशाय स्कंदाय स्यात्प्रज्ञाय च ॥ मठं दत्तश्च कृष्णेन गोलोके रासभंडले ॥ ४९॥ ब्रह्मणे चापि धर्माय धर्मो नारायणांय च ॥ डुब्रह्म सनत्कुमाराय तुभ्यं दत्तश्च तेन वै ॥ ६० ॥ मंत्रग्रहणमात्रेण जनो नारायणो भवेत् । विचारणं च नास्त्यत्र कालाकालं शुभाङ ॐ|शुभम्॥ ६१ ॥ पंचलक्षजपेनैव पुधेरणमस्य च । ध्यानं च सामवेदोक्तं तेन ध्यायेच्च वैष्णवः ॥ ६२॥ ध्यानं च पापहनं कर्तुमूलङ्क निकृतनम् ॥ कृष्णं नवघनश्यामं किशोरं पीत्वाखसम् ॥६३ ॥ शतकोटदुसौंदर्यं दधानमतुलं परम् ॥ धृषितं भूषेणौधैस्तैरमूल्यरङ छ|ननिम्तैिः.५९ ॥ चंदनोक्षितसङ्गं कौस्तुभेन विराजितम् ।। मयूरपिच्छचूडं च मालतीमाल्यमंडितम् ॥ ९९॥ ईषदांस्यप्रसन्नास्यं= ॐनित्योपास्ये शिवादिभिः ॥ ध्यानासाध्यं दुराराध्यं निर्गुणं प्रकृतेः परम् ॥६६॥ सर्वेषां परमात्मानं भक्तानुग्रदूविग्रहम् । वेदानिर्वचङ् छ|नीयं तंवरं सर्वेश्वरं भजे ॥९७ध्यानेनानेन तं ध्यात्वा भगवंतं सनातनम् ॥ भज ते परमानंदं सत्यं नित्यं परात्परम्॥६८॥ इत्युक्त्वाकु परमेष्ठः॥.प्रणम्य “गन्नाथं नारदस्तपसे ययौ ॥६९॥ नारदः श्रीहरिं सुर्भूत्वा योगात्यक्त्वा कलेवरम्॥ निलीनlछ |पदपत्रे शंभुर्जगाम पादपार्चिते ईदृगलति श्रीमन्नषेवते महापुराणे श्रीकृष्णजन्मखुण्ड उतरार्धे नारायणनारदसंवादे नारदर्विवाहादिः |