पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झ|अवरुह्य रथंतूर्णं गृहीत्वा राधिकाकरम् । १ ॥ शतश्रृंगे च बभ्राम सुरम्यं रासमंडलम् । दृञ्चाक्षयवटं पुण्यं पुण्यं धंदावनं वनम्।। ४ छ| तुलसीकाननं दृझा प्रययौ मालतीवनम् । वामे कृत्वा द्वंद्वनं माधुवीकाननं तथा ॥६॥ चकार दक्षिणे कृष्णधुपकुरण्युमीप्सितम् ॥“ चकार पथात्तूर्णं च चारुचंदनकाननम् ॥ ददर्श पुरतो रम्यं राधिकाभवनं परम् ॥ उवास राधयासार्थं रत्नसिंहासने वरे ॥८४ सकर्णी,च तांबूलं बुभुजे वासितं जलम् ॥ मुष्वाप पुष्पतल्पे च सुगंधिचंदनार्चिते ॥९॥ स रेमे रामया सार्ध निमग्नो रससागरे ॥ ते रे रम्यं किं भूयः श्रोतुमिच्छसि ॥ १११॥ इति श्रीब्रह्मवैवर्ते महाlचै। युच्छुतम् ॥ ११० ॥ छ|पुराणे श्रीकृष्णजन्मखण्डे उत्तरार्धे नारायणनारदसंवादे गोलोकारोहणं नामैकोनत्रिंशदधिकशततमोऽध्यायः॥ १२९॥ ॥ नारद उँ उवाच । ! सर्व-श्चतं महाभागं नावशेषमभीप्सितम् । किमपूर्व पुराणं च ब्रह्मवैवर्तमिष्टदम् ॥ १ ॥ अधुना किं करिष्यामि तन्म अर्शात्कामिनीपतिः ॥आज्ञां ॥ जन्मैतरे कुरु.तपस्य भवानासीदधुना च कर्तुं यामि ब्रह्मपुत्रकः हिमालयम् ॥ ३ ॥ तास्वेका ॥ २ ॥ च ॥ सती श्रीनारायण रम्या तपसा ङवाच शंकरं ॥परम् ॥ ॥ ॥ आराध्य उपबर्हणगंधर्वः च वरं पंचा लभे” छं। ॐ |वाञ्छितं नारदं पतिम्। सा च सुंजयकन्या च स्वर्णष्ठीवीसहोदरा॥ तां विवाहं कुरुषेति शंकराज्ञा कथं वृथा॥॥ संदर्रा सुंदरी|डै वेव कोमूळ कमलाम् पतिव्रता महाभागां रम्यां सुप्रियवादिनीम् ॥ ६। कासुकीं कमनीय च शुधत्सुस्थिरयौवनूम् ॥डू विधात्रा लिखितं कर्म प्राक्तनं केन वार्यते नाभुक्तं क्षीयते कूर्म कल्पकोटिशतैरपि अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशु शुभम् ॥, ॥ सूत उवाच॥ . बारयणवचः श्रुत्वा हृदयेन विदूयता । प्रणम्य प्रययौ श्मनं नारदः सृज्यालयम् ॥९॥| ॐ । शौनक उवाच "अहोभूते महाभाग धृतं किं परमाद्भुतम् । किमपूर्वं रहस्यं च सरसं च पुरातनम् ॥३.अधुना श्रोतुमिच्छं। |ङ्कन्यकाम् ॥ तपस्विनो महाभाग विष्णुव्रतपरायेणाम् ॥ १२॥ ययौ ब्रह्मस्भां रम्यां सर्वदेवैः समावृताम् i प्रणम्य पितरं शतुः सर्वे — |ऊ|तत्त्वमुवाच तम् ५ ब्रह्मा प्रहृष्टवदनः श्च वार्ता शुभावहाम्॥ तपस्विनं च.पुत्रं च संभाष्य जगतां पतिः॥१e ॥ रत्रनिर्माङ्क ॥ १३