पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व वै. क. |वत्सलाञ्छनः ॥ ८• ? कौस्तुभेन मर्पणश्चषितो वनमालया ॥ वेदैः स्तुतश्च यानेनू वैकुंठं स्वपदं ययौ॥८१ । गते सं० ४ ठ. अथ च राधेशव स्वयं प्रभुः ॥ चकार वैशिाब्दं च त्रैलोक्यमोहनं परम् ॥ ८२॥ सूच्छां प्रापुर्देवगणा मुनयशषिं नरद ॥ अचेतना| २७० +"]बभूवुश्च मायया पावती विना ॥८३॥ उवाच पार्वती देवी भगवंतं सनातनम् । विष्णुमय भगवंतीसवटपा सनातनी " ॥ ८३ ॥ |छ| अ० १२९ उपनाह्मस्वरूपा राधिकोहण गोलोके या परमात्मस्वरूपिणी रासमंडले ! रामशून्ये । सगुणा च निर्गुणा गोलोकं सा परिपूर्ण च परा कुरु स्वेच्छामयी प्रभो ॥८६सती ॥ गच्छ ॥ ८६त्वं ॥ रथमारुह्य ॥ पार्वषुवान् मुक्तामाणिक्यभूषितम् ॥॥ एकाइ ॥छ। | परिपूर्णतमाहं च तव वक्षःस्थलस्थिता ५८७तवाज्ञया महालक्ष्मीरदं वैकुंठगामिनी, सरस्वती च तत्रैव वामे पश्र्च हरेरपि ॥८८छु शातवाहं मानसा जाता सिंधुकन्या तवाज्ञया ॥ सावित्री वेदमाताहं कलया विधिसन्निधौ ॥ ८९ ॥ तेजःसु सर्वदेवानां पुरा सत्येच्छु तवाज्ञया ॥ अधिष्ठानं, कृतं तत्र तं दूव्या शरीरककुम्॥ ९० ॥ सँभादयश्च दैत्याश्च निहताधावलीलया ॥ दृणं निहत्य दुर्गाई त्रिg|। झरा क्त्वा त्रिपुरे देहे वच शैलजाहं ॥ ९१ तवाज्ञया दनिहत्य-। रक्तबीजं त्वया दत्वा च रक्तबीजविनाशि शंकराय गोठके । रासमंडले बवाज्ञया ॥ दशकन्या ९३ ॥ विष्णुभक्तिरहं सती सुत्यस्वरूपिणी तेन ॥ ९२" .योगेन त्यङ ॐ नारायणस्य मायाहं तेन नारायणी स्मृता।i९४ कृष्णप्राणाधिकाहं च प्राणाधिष्ठातृदेवता मविष्णोध वासोश्च जननी राधिकाङ्क |ऊ|स्वयम् ॥९% तवाज्ञया पंचधाई पेचप्रकृतिरूपिणी ॥ कलाकलांशयाहं च देवपल्यो गृहेगृहे ॥ ९६ ॥ शीतुं गच्छ महाभागतत्राहुं च झविरहातुरा । गोपीभिः सहिता रासं भ्रमंती परितः सदा ॥ ९७ ॥ पार्वतीवचनं श्रुत्वा प्रहस्य रसिकेश्वरः । रत्नयानं समारुह्य ययौ/ छ गोलोकभुत्तमम्॥ ९८॥ पार्वती बोधयामास स्वयं देवगणं तथा ॥ मायावंशीरवाच्छिन्नं विष्णुमाया सनातनी॥९९॥ कृत्वा ते हरि छु शब्दं च स्वर्हं विस्मयं ययुःशवेन साईं दुर्गा सप्रहृष्टा स्वपुरं ययौ ॥३००॥अथ कृष्णं समायांतं राधा गोपीगणेः सह ॥ अनुत्रञ्च ॐ |जययौ गोप्यश्च दृष्टा मुदिताः सर्वज्ञा प्रफुल्लवदनेक्षणः प्राणवल्लभम् ॥॥ ३॥ हुंदुभिं दृष्टुसमीपमायांतमवरुह्य वादयामासुरीश्वरागमनोत्सुकाः रथात्सती ॥ ॥ प्रणनाम ३ ॥ विरजां जगन्नाथं च समुत्तीर्य शिरसा दृशू सखिभिः राधां सह जगत्पतिः ॥२॥ गोपाऊ Nछु॥|२७• "