व वै. क. |वत्सलाञ्छनः ॥ ८• ? कौस्तुभेन मर्पणश्चषितो वनमालया ॥ वेदैः स्तुतश्च यानेनू वैकुंठं स्वपदं ययौ॥८१ । गते सं० ४ ठ.
अथ च राधेशव स्वयं प्रभुः ॥ चकार वैशिाब्दं च त्रैलोक्यमोहनं परम् ॥ ८२॥ सूच्छां प्रापुर्देवगणा मुनयशषिं नरद ॥ अचेतना|
२७०
+"]बभूवुश्च मायया पावती विना ॥८३॥ उवाच पार्वती देवी भगवंतं सनातनम् । विष्णुमय भगवंतीसवटपा सनातनी " ॥ ८३ ॥ |छ| अ० १२९
उपनाह्मस्वरूपा
राधिकोहण गोलोके
या परमात्मस्वरूपिणी
रासमंडले ! रामशून्ये
। सगुणा च निर्गुणा
गोलोकं सा परिपूर्ण
च परा कुरु स्वेच्छामयी
प्रभो ॥८६सती
॥ गच्छ
॥ ८६त्वं ॥ रथमारुह्य
॥ पार्वषुवान्
मुक्तामाणिक्यभूषितम्
॥॥ एकाइ
॥छ।
| परिपूर्णतमाहं च तव वक्षःस्थलस्थिता ५८७तवाज्ञया महालक्ष्मीरदं वैकुंठगामिनी, सरस्वती च तत्रैव वामे पश्र्च हरेरपि ॥८८छु
शातवाहं मानसा जाता सिंधुकन्या तवाज्ञया ॥ सावित्री वेदमाताहं कलया विधिसन्निधौ ॥ ८९ ॥ तेजःसु सर्वदेवानां पुरा सत्येच्छु
तवाज्ञया ॥ अधिष्ठानं, कृतं तत्र तं दूव्या शरीरककुम्॥ ९० ॥ सँभादयश्च दैत्याश्च निहताधावलीलया ॥ दृणं निहत्य दुर्गाई त्रिg|।
झरा क्त्वा त्रिपुरे
देहे वच शैलजाहं
॥ ९१ तवाज्ञया
दनिहत्य-। रक्तबीजं
त्वया दत्वा
च रक्तबीजविनाशि
शंकराय गोठके । रासमंडले
बवाज्ञया ॥ दशकन्या
९३ ॥ विष्णुभक्तिरहं
सती सुत्यस्वरूपिणी
तेन ॥ ९२" .योगेन त्यङ
ॐ नारायणस्य मायाहं तेन नारायणी स्मृता।i९४ कृष्णप्राणाधिकाहं च प्राणाधिष्ठातृदेवता मविष्णोध वासोश्च जननी राधिकाङ्क
|ऊ|स्वयम् ॥९% तवाज्ञया पंचधाई पेचप्रकृतिरूपिणी ॥ कलाकलांशयाहं च देवपल्यो गृहेगृहे ॥ ९६ ॥ शीतुं गच्छ महाभागतत्राहुं च
झविरहातुरा । गोपीभिः सहिता रासं भ्रमंती परितः सदा ॥ ९७ ॥ पार्वतीवचनं श्रुत्वा प्रहस्य रसिकेश्वरः । रत्नयानं समारुह्य ययौ/
छ गोलोकभुत्तमम्॥ ९८॥ पार्वती बोधयामास स्वयं देवगणं तथा ॥ मायावंशीरवाच्छिन्नं विष्णुमाया सनातनी॥९९॥ कृत्वा ते हरि छु
शब्दं च स्वर्हं विस्मयं ययुःशवेन साईं दुर्गा सप्रहृष्टा स्वपुरं ययौ ॥३००॥अथ कृष्णं समायांतं राधा गोपीगणेः सह ॥ अनुत्रञ्च
ॐ |जययौ
गोप्यश्च दृष्टा
मुदिताः सर्वज्ञा प्रफुल्लवदनेक्षणः
प्राणवल्लभम् ॥॥ ३॥ हुंदुभिं
दृष्टुसमीपमायांतमवरुह्य
वादयामासुरीश्वरागमनोत्सुकाः
रथात्सती ॥ ॥ प्रणनाम
३ ॥ विरजां
जगन्नाथं
च समुत्तीर्य
शिरसा दृशू
सखिभिः राधां सह जगत्पतिः
॥२॥ गोपाऊ
Nछु॥|२७• "
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५५८
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
