भस्मीभूताँ करिष्यामि द्वारकां च क्षणेन च ॥ २०॥ सबलं च सपुत्रं त्वां सगणं च सबांधवम् । क्षणेन दष्टुं शक्ताहमसहायेन
लीलया ॥ २१ ॥ तपस्विनं च वृदं च जित्वा युद्धे च शंकरम् ॥ शकं भगगं जित्वा च रोगिणं ब्रह्मशापतः ॥ २२ ॥ मत्तोसि छ।
|४|वीरमात्मानं
ले। अधुना किंकरसमः
मन्यमानस्त्वमेव
सत्यादीनां
च॥ त्रीजितो
च योषिताम्
हि वृथार्थं
॥ २४ च ॥ पारिजातस्य
इत्येवमुक्त्वा हेतुना
विप्रश्च ॥ २३
तूष्णींभूय
॥ लंपटो स्थितो
योनिलुब्धश्च
मुने. ॥ श्रीकृष्णः
राधाधीनधसुगुणः
.गोकु ॐ। |
छ|श्रुत्वा सः ॥ २९ ॥ भोजयित्वा च संपूज्य ब्राह्मणं च चतुर्विधम् । निनाय रजनीं दुःखाद्वाक्शल्यमानसज्वरात् ॥|४
भृशमुच्चैर्जहास
||॥ २,नभाते र्थमारुह्य सगणः सत्वरं मुदा । लीलामात्रेण प्रययौ शृगालो नृपतिर्यतः ॥ २७ ॥ श्रुत्वा शृगालो वात तां कृत्रिज्ञ
छमश्च चतुर्युजः ॥ आजगाम हरेः स्थानं युदाय सगणः स्वयम् ॥ ॥ कृष्णश्चक्रे च संभाषां च लौकिकीम् ॥ आ|
। २८ मित्रबुद्धया
छुभं
ॐ|श्लेषे च मधुरालापें
दर्शनात् ॥ स्निग्धनेत्रञ्च
३० ॥ सस्मितः
धृगाल ॥ उवाच
२९ ॥ ॥ राजा
॥ निमंत्रणं
चक्रेण मच्छिरच्छित्वा
चक्रे कृष्णो न सुशीनें
स्वीचकार
द्वारकां तत्
व्रज ॥ ॥ उवाच
पापः कृष्णभीतश्च
पततु देहोयमनित्यो
त्यक्त्वा नङ
देऊ
छत्रस्तथा ॥ ३१३ ॥ अहं समुद्रस्ते द्वारि जयश्व विजयो यथा ॥ सर्वं जानासि सर्वज्ञ मा विलंबं कुरु प्रभो ॥ ३२ । लक्ष्मीशापेन छ|
भ्रष्टोहं कालः पूर्णा बभूव मे ॥ शतवर्षेण शापते यास्यामि भवनं तव ॥ ३३ ॥ ॥ श्रीकृष्ण उवाच ॥ ॥ पूर्व म मित्र प्रहर
ययुः शीर्येमाकाशं ॥३५ गदां चिक्षेप राजा स प्रलयाग्निशिखोपमाम् । कृष्णगस्पर्शमात्रेण त्रैभंज च क्षणेन चङ
ॐ| ३६ ॥ नुश्चिक्षेप खङ्गं च कलरूपे सुदारुणम् ॥ कृष्णमस्पर्शमात्रेण बभञ्ज च क्षणेन च,॥ ३७ ॥ दृष्टं निरस्तं राजानमिछ
X|त्युवाच कृपानिधिः ॥ गुहं गत्वा सुतीक्ष्णं च मित्रास्रमानयेतिच ॥ ३८ ॥॥ मृगाळ उवाच .. ॥ नात्माकाशोस्रवि
|आंब्य किं युद्धमात्मना सह ॥ मांसुद्धर भवाब्धेश्च धरोद्धरणकारण ॥ ३९ ॥ भवान्धि विषमं नाथ विषयं च विषाधिकम् । क्रुिचि चैं|
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५३१
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
