पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भस्मीभूताँ करिष्यामि द्वारकां च क्षणेन च ॥ २०॥ सबलं च सपुत्रं त्वां सगणं च सबांधवम् । क्षणेन दष्टुं शक्ताहमसहायेन लीलया ॥ २१ ॥ तपस्विनं च वृदं च जित्वा युद्धे च शंकरम् ॥ शकं भगगं जित्वा च रोगिणं ब्रह्मशापतः ॥ २२ ॥ मत्तोसि छ। |४|वीरमात्मानं ले। अधुना किंकरसमः मन्यमानस्त्वमेव सत्यादीनां च॥ त्रीजितो च योषिताम् हि वृथार्थं ॥ २४ च ॥ पारिजातस्य इत्येवमुक्त्वा हेतुना विप्रश्च ॥ २३ तूष्णींभूय ॥ लंपटो स्थितो योनिलुब्धश्च मुने. ॥ श्रीकृष्णः राधाधीनधसुगुणः .गोकु ॐ। | छ|श्रुत्वा सः ॥ २९ ॥ भोजयित्वा च संपूज्य ब्राह्मणं च चतुर्विधम् । निनाय रजनीं दुःखाद्वाक्शल्यमानसज्वरात् ॥|४ भृशमुच्चैर्जहास ||॥ २,नभाते र्थमारुह्य सगणः सत्वरं मुदा । लीलामात्रेण प्रययौ शृगालो नृपतिर्यतः ॥ २७ ॥ श्रुत्वा शृगालो वात तां कृत्रिज्ञ छमश्च चतुर्युजः ॥ आजगाम हरेः स्थानं युदाय सगणः स्वयम् ॥ ॥ कृष्णश्चक्रे च संभाषां च लौकिकीम् ॥ आ| । २८ मित्रबुद्धया छुभं ॐ|श्लेषे च मधुरालापें दर्शनात् ॥ स्निग्धनेत्रञ्च ३० ॥ सस्मितः धृगाल ॥ उवाच २९ ॥ ॥ राजा ॥ निमंत्रणं चक्रेण मच्छिरच्छित्वा चक्रे कृष्णो न सुशीनें स्वीचकार द्वारकां तत् व्रज ॥ ॥ उवाच पापः कृष्णभीतश्च पततु देहोयमनित्यो त्यक्त्वा नङ देऊ छत्रस्तथा ॥ ३१३ ॥ अहं समुद्रस्ते द्वारि जयश्व विजयो यथा ॥ सर्वं जानासि सर्वज्ञ मा विलंबं कुरु प्रभो ॥ ३२ । लक्ष्मीशापेन छ| भ्रष्टोहं कालः पूर्णा बभूव मे ॥ शतवर्षेण शापते यास्यामि भवनं तव ॥ ३३ ॥ ॥ श्रीकृष्ण उवाच ॥ ॥ पूर्व म मित्र प्रहर ययुः शीर्येमाकाशं ॥३५ गदां चिक्षेप राजा स प्रलयाग्निशिखोपमाम् । कृष्णगस्पर्शमात्रेण त्रैभंज च क्षणेन चङ ॐ| ३६ ॥ नुश्चिक्षेप खङ्गं च कलरूपे सुदारुणम् ॥ कृष्णमस्पर्शमात्रेण बभञ्ज च क्षणेन च,॥ ३७ ॥ दृष्टं निरस्तं राजानमिछ X|त्युवाच कृपानिधिः ॥ गुहं गत्वा सुतीक्ष्णं च मित्रास्रमानयेतिच ॥ ३८ ॥॥ मृगाळ उवाच .. ॥ नात्माकाशोस्रवि |आंब्य किं युद्धमात्मना सह ॥ मांसुद्धर भवाब्धेश्च धरोद्धरणकारण ॥ ३९ ॥ भवान्धि विषमं नाथ विषयं च विषाधिकम् । क्रुिचि चैं|