पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. . क. |श्रीकृष्णजन्मखण्ड नारायणनारदसंवादे बाणयुदं नाम विंशत्यधिकशततमोऽध्यायः ॥ १२० ॥ ॥ नारायणकुस० ४ ठ. उत्तरार्द्ध उवाच ॥ ॥ अथ कृष्णः सुधर्मायां निवसन्सगणस्तथा ॥ तत्राजगाम विप्रश्च प्रज्वलन्ब्रह्मतेजसा ॥ १ ॥ आगत्य छ| म"|-|डलं भक्त्या च पुरुषोत्तमम् उवाच मधुरं शातो भीतो विनयपूर्वकम् ॥ २॥ ॥ ब्राह्मण उवाच ॥ शृगालो वासुदे ॐ अ• १२१ ॥ शृगाल उवाच ॥ वैकुंठे वासुदेवोदं देवेश |ङ्भचतुर्युजः । लक्ष्मीपत्माि जगतां धाता धातुभ पालकः ॥१॥ ब्रह्मण प्रार्थितोहं च भारावतरणाय च ॥ घातयामास भूपतीन् ॥॥ दुर्योधनं जरासंध भूपमन्यं च दुर्बलम् ॥ भीमेन घातयामास बलिनाल्पेन भूतले ॥ ७॥ द्रोणं भी छु। च यं यमन्यं च भूतले ॥ बलीयसान्नेनेव घातयामास लीलया ॥८॥ यं यमन्यं दुर्बलं च प्रसिद्धमसिङकम् ॥४ मम। व हत्वाई सृष्टिरक्षकः ॥ १३ ॥ अहमेव स्वयं ब्रह्मा ह्यहमेव स्वयं शिवः । अहं विष्णुश्च जगतां पाता दुष्टावदारकः ॥ १४ ॥ अंशेछु ने कलया सर्वे मनवो मुनयस्तथा ॥ स्वयं नारायणोदं च निर्गुणः प्रकृतेः परः॥ १६॥ लयया कृपया चैव मित्रवुदया क्षमा = ता। यहूतं तद्वनं भद्र युद्धं कुरु मया सह ॥ १६ ॥ शृणोमि दूतद्वारेण ह्यतीवोचेरहंकृतम् ॥ उचितं दमनं तस्याप्युन्नतानां निपात नम् ॥ १७॥ राज्ञया परमो धर्मप्यहं शास्ता भुवोधुना ॥ शंखं चकं गदां पत्रं गृहीत्वाहं चतुर्युजः ॥ १८ ॥ द्वारकां तां गमिष्याङ॥२५६॥ |मि सुदाय सगणः स्वयम् ॥ युदं कुरु-यदीच्छास्ति न मां च शरणं व्रज ॥ १९॥ यदि.मा यास्यति मम शरणं शरणागतः ॥