पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नै ६८ ॥ चिच्छेद लीलया तं च सव्यसाची नेह्मबलैः। स जग्राहं पशुपतं शतसूर्यसमश्नभम् ॥ ६९॥ अत्यर्थं मतिघोरं च विश् श्वसंहारकारकम् । तदा चक्रपाणिश्च चक्रे चिक्षेपृ दारुणम् ॥ ६० ॥ हस्तानां च सहस्र च सपाशुपतमुल्बणम् |णासागरः प्रभुः ॥ ६६॥ बाणं गृहीत्वा प्रययौ यत्र देवो जनार्दनः ॥ चक्रे पलार्चिते पादपदं वाणसमर्पणम् ॥ ६६ तुष्टावं जगतां ॐ| ||तम ॥ सह कामधेनूनां वत्सयुक्तं च सर्वदम् ॥ ७१ ॥ माणिक्यूनां च मुक्तान् रत्नानां शत्रूझकूम्॥ मणद्वयें हीरकाणां शतलक्ष मनोहरम् ॥७२॥ जलभाजनपात्राणि सुवर्णनिर्मितानि च ॥ सहस्राणि ददौ तस्मै भक्तिनम्रात्मकंधरः ॥ ७३ ॥ । वरौणि चूमवस्राणि वह्निशुद्धांशुकान् िच ॥ ददौ बाणश्च सर्वाणि स्त्रभक्त्या शंकराज्ञया ॥ ७६ ॥ तांबूला च चूर्णानां ङ् झ|पूर्णपात्राणि नारद ॥ सहस्राणि दक्षे भक्त्या वराणि विविधानि च ७६॥ कन्यां समर्पयामास पार्षतं हरेरपि ॥ । पुरीम् ॥ ७७॥ गत्वा कन्यां-नवोढां तां बाणस्यापि महात्मनः ॥ रुक्मिण्यै प्रददौ शीतुं देवक्यै च हरिः स्वयम् ॥ ७८॥ महोत्सवं मंगलं च कारयामास यत्नतः ॥ ब्राह्मणान्भोजयामास ब्राह्मणेभ्यो धनं इदौ ॥ ७९ ॥ .. इति श्रीब्रह्मवैवर्ते महापुराणे आ।