पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

का न भवति । अनिच्छु। , व. वै. क.|ऊ। सं० ४ ८, प्रद्युम्नः २५४ ३८.पूपात दंडवंद्मौ कृष्णशिक्षया । स्कंदः शक्तिं च चिक्षेप प्रलयाग्निसमप्रभाम्॥ ३९ ॥ कमो नारायणात्रेण ॐ| अ० १२ निर्वाणं च चकार ताम् ॥ ब्रह्मत्रं च भूचिकोष कार्तिको रणमूर्धनि ॥ ४०॥ ब्रह्मास्त्रेणापि कामश्च निर्वाणं च चकार सः ॥ जग्राह । कातिकंः कोपाद्दिव्यं पाशुपतं तथा ॥ ४३ निद्रश्रेणापि मदनो नतिं च चकार तम् ॥ कार्तिकं निद्रितं दृष्ट् वीर्ण च चूंभितं तथां ४२ कोपात्कामं च सरथं जग्राह भद्रकालिका। क्रोडे कृत्वा च बाणं च स्कंदं च जगतां प्रभुः ॥ ४३ ॥ रणस्थलाच प्रययो यत्रेव पार्वती सती ।। कर्तिकं बोद्भयामास बाणं मुस्थं चकार सा ॥ ६८ ॥ सहसा सरथः कामो नासारंभेण वर्मना ॥ बहिर्वभूवङ संत्रस्तः प्रययो च रणस्थलम् ॥६८॥ दृद्धा कामं च सरथं जहसुर्योदवास्तवा । सर्वे शेवाश्च तत्रस्थाः शुष्ककंठा भयाकुलाः ॥१६॥४॥ अथ बाणः पुनः क्रुद्धो रथमारुह्य कोपतः । कार्तिकेयश्च भगवान्युद्धाय पुनरागतः ४७॥ बाणः पंचशरांश्चैव चिक्षेप रणमूर्धनि अर्धचंद्रेण चिच्छेद बलदेवो महाबलः ॥ ६८॥ रथं बभंज बाणस्य लांगलेन च लांगली ॥ जघान-सूतमश्वांश्च मुसलेनाडु वलीलया ॥ ३९ ॥ कुर्वीत सुयमं छेत्तुं इलिनं च महाबलः॥ कालाग्निरुद्रो भगवान्वारयामास लीलया । ६८ ॥ रथं कला |झिरुबस्य बभंज लांगली रुषा । हलेन सूतमश्वांश्च जघान रणमूर्धनि ॥ ५१ ॥ कालाग्निरुद्रः कोपेन चिक्षेप ज्वरसुल्वणम् ॥ षट्स खुर्यादवाः सर्वे ज्वराक्रांता इरिं विना ॥६२॥ तं इदा भगवान्कृष्णः ससर्ज वैष्णवं ज्वरम् ॥ तं चिक्षेप घ्रं हंतुं माहेशं रणमूर्धनि॥४ | ९३ ॥ बभूव ज्वरयोर्युदं मुहूर्तमतिदारुणम् । वैष्णवज्वरनिष्क्रांतो रणभूमीि पपात सः॥ परं बुभूव निश्चेष्टस्तुष्टाव माधवं पुनः ॥४ | ९४ ॥ ॥ ज्वर उवाच॥ ॥ प्राणात्रज्ञ जगन्नाथ भक्तानुग्रहविग्रह । वृमात्मा पुरुषः पूर्णः सर्वत्र समता तव॥ ६ ॥ ज्वरञ्च |स्य वचनं श्रुत्वा संजहार स्वकं ज्वरम् । माहेश्वरो ज्वरो भीतो रणादेव हि नियंयौ ॥ ६६ ॥ बाणश्च पुनरागत्य बाणानां च सहस्र |॥२५५॥ या चित्रेय मंज़ेपते च प्रलयाखिशिपम ॥ ९७ ॥णनेः शस्जळेन वारयEडीच्या विषcia series