पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्कंदेन शंभुना तथा॥ ७२, तवश्च सोनिरुद्धस्तं धनुर्वाणौघसंयुतम् ॥ सुमोच बृभणं युद्ध शीर्न ते च महारथम् ॥ ३३ ॥ जडो / बभूव बाणस्य निश्चेष्टो रणमूर्धनि ॥ gनश्चिक्षेप निद्रातुं निहितं तं चकार सः ॥ १६ ॥ बाणं ते निहितं दृङ् गृहीत्वा खङ्गमुत्तमम्। ४ |बाणं हंतुं समुद्यतं वारयामास कार्तिकः ॥ ६९॥ स्कंदः शतबाणैश्च वारयामास लीलया । अनिरुदं महाभागं बलवंतं धनुर्धरम् |॥ ४६ ॥ अनिरुद्धश्च सहसा तया शक्त्या दुरत्यया ॥ बभंज कार्तिकरथं रत्नेंद्रसारनिर्मतम् ॥ ४७ गया कार्तिकः कुदोग्यानि |४ ऊरुद्वयं मुदा ॥ बभंज लीलया तत्र क्षणेन रणमूर्धनि ॥ ४८ ॥ अनिरुदोर्धचंद्रेण क्षुरधारेण लीलया । " चिच्छेद कार्तिकधनुर्भङास्त्रे | स्कंदं च तमेव हंतुमुद्यतम् । अनिरुद्ध कोपेन प्रेरयामास दूरतः ॥६१॥ कार्तिकः पुनरागृत्य गृहीत्वा कामपुत्रकम् ॥. गृहीत्वा ॐ नियोजितम् ॥ ४९ ॥ जघान कार्तिकस्तं च गद्या च दुरंतया ॥ गदां जग्राह तदस्तावेन .मदनात्मजः ॥६० ॥ शूलं गृहीत्वा | ॐच कुरेणेन पातयामास् भूतले ॥ ६२ अनिरुद्धो गृहीत्वाऽसं समुत्तस्थौ महावलः । तयोर्विरोधं दूरं च प्रचकार गणेव ॥८३ॐ |कार्तिकः प्रययौ गेहुमुसोगेहें स्मरात्मजः ॥ सर्वं निवेदितुं गुरुं प्रययौ स् गणेश्वरः ॥९e ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्ण|“ जन्मखण्ड उत्तरार्द्ध नारायणनारदसंवादे बाणयुदे षोडशाधिकशततमोऽध्यायः ॥ ११६ ॥ ॥ श्रीनारायण उवाच ॥ ! गणे /ठ्ठा कुशस्तु शिवस्थानं गत्जू नत्वा मूढेश्वरम् । सर्वे विज्ञापयामास क्रमेण च पृथक्पृथुक् ॥ १ ॥ बाणानिरुदयोर्युद्धं सुभद्रनिधनं तथा ॥४॥ स्कंदानिरुद्धयोर्युद्धमनिरुद्धस्य विक्रमम् ॥२३॥ गणेशवचनं श्रुत्वा प्रहस्य भगवान्भवः ॥ उवाच छूक्ष्णया वाचा सुगुप्तं वेदसंमतम् । |ङ ॐ| ॥ ३ ॥ ॥ श्रीमहादेव उवाच! ॥ गणेश्वर-महाभाग थ्यतां वचनं मम ! हितं तथ्यं नीतिसारं परिप्रेमसुखावहम् ॥ ३ ॥ ङ असंख्यविद्यासंधं च -सव कृष्णात्मजं सुतम् ॥ कृष्णं जानीहि यत्कार्यं कारणानां च कारणम् ॥ ६ ॥ ब्रह्मादितृणपर्यंतं जगत्सर्वं ॐछ||पूर्णतमं गणेश्वूर ॥ प्रभुम् निबोध ॥ ७ सत्यं ॥ गोपीभिगपनिकरैः कृष्णं च भृगवंतं सनातनम् सहितं कामधेनुभिः ॥ ६ ॥ गोलोके ॥पुण्ये वृन्दावने द्विभुजं शतं रम्ये राधाकांतं सुंदरे रासमंडले मनोहरम् ॥८। ॥ शिशुरूपं चर्चेतं मुरलीहस्तं गोपेषं प्रले परिङछु