पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग. के. क. शशेषवंवितम् । शतश्रृंगे च शैलेशे वटमूले निराकुले॥ ९॥ गोष्ठे भांडीरनिकटे निर्मले विरजातटे ॥ नवीननीरदश्यामं शोनिङ सं• ४ ॥२५१४ ऊतससू ॥ १०॥ यथा नवं घनौघं च सौदामिन्या विराजितम् ॥ आविर्भावश्च तेषां वे गोलोके रासमंडले ॥ ११ ॥ तावंतो . छ अ० १३१ |गोकुलं रम्ये झुण्ये रुंदावने वते.सर्वे चांशकलाः पुंसः कृष्णस्तु भगवान्स्वयम् । १२॥ परिपूर्णतमः कामोऽद्भशप्रपात्स्वृविस्फूतः |- तस्य शुनिरुद्धच मंहाबलपराक्रमः ॥ १३ ॥ मया प्रस्थापितः स्कंदो महायुद्धे मुदारुणे ॥ मृतो वाणश्च संग्रामे तेन स्कंदेन रक्षितः |ङ्क ॥ १ स्कंदानिरुदयोर्मुदे सत्वं तें गणेश्वर ॥ अथ च भैरवाः सर्वे रुद्राक्षेकादशैव ते ॥ १८ अग्रे च वसवोते देवाः शक्रज्ञ छतं । तथैव द्वादशादित्याः सर्वे दैत्येश्वरास्तथा ॥ १६ ॥ देवानामग्रणीः स्कंदो वाणश्च सगणस्तथा ॥ सर्वे ते चानिरुदं चङ्क संग्रामे जेतुमक्षमाः ॥ ७ ॥ अनिलँदः स्वयं ब्रह्मा प्रयूमः काम एव च॥ बलवः स्वयं शेषः कृष्ण प्रकृतेः परः ॥ १८॥ एतत्तेच्छु !कथितं सर्वं बाणं रखा गृणेश्वर भवाञ्शुभस्त्ररूपमा विनखंडनकारकः ॥ १९ ॥ आरादायास्यति हरिगृहीत्वा च सुदर्शनम् । अव्य अर्थमत्रप्रवरं सुर्यकोटिसमप्रभम् । २० ॥“ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्ड उत्तरार्द्ध नारायणनरसंवादे बाणकें बुङ शिवलंबोदरसंवादे सप्तदशाधिकशततमोऽध्यायः ॥ ११७ ॥ ॥ नारायण उवाच ॥॥ गणेशं बोधयित्वा तु ङ् शंभुरभ्यंतरं ययौ । तत्र सिंहासने रम्ये दुगा दुर्गतिनाशिनी ॥ १॥ पैरवी भद्रकाली च उंमचंडालुकोटरी । ताः ससुत्याय हैं। सहसा प्रणेमुर्जगदीश्वरम् ॥ २ तत्राययो गणेशश्च कार्तिकेयश्च वीर्यवान् । बाणश्च वीरभद्रथ क्षयं नंदी सुनंदकः ॥ ३ ॥ मदा सुखलो महामंत्री यथार्थ भैरवास्तथा ॥ सिअॅब्राथापि योगींद्र रुद्राश्चैकादशैव ते ॥ १ ॥ एतस्मिन्नंतरे तत्र मणिभद्रः समायथे सँ |संदरे स्वयं द्वारां तमीयमुवाच सः ॥६॥॥ मणिभद्र उवाच ॥ ॥ असंरूयानि च सैन्यानि यादवानां महेश्वर ॥| बन्देश्रद्युम्नः स सात्यकिस्तथा ॥६॥ राजा महोग्रसेनश्च भीतमय स्त्रयमर्जुनः॥ अकृशोदवश्चैव जयंतः शक्रनंदनः ॥४॥२५१ ॥