पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व. के. क. सावि त्वं पंचधा इहि पतिं देहीति यकुला । पंचेंद्राश्च हरेंशा भविष्यंति प्रियास्तव ॥ २१ ॥ ते च सर्वे च पैनेंद्रशाधुना पंच ज्ञ| सं• ४ ॥ २२ ॥ कृते युगे वेर्देवती त्रेतायां जनकात्मजा । द्वापरे त्रे |X|पी छाया तेन कृष्ण त्रिहाय ॥ २३ ॥ वैष्णवी कृष्णभक्त च तेन कृष्णम् प्रकीर्तिता । स्वर्गलममेवेंद्राणां सा च पया छ| अ० ११ / २५०॥ तमुवाच स्वयं माता गृहाण आंतुभिः सह ॥ शंभोर्वरेण पूर्वे च परत्र मातुराज्ञया ॥ २६ ॥ पयः स्वामिनस्तेन हेतुना पंच पां ङ| डवाः॥ चतुर्दशानामिंद्रण पंचैद्राः पंच पडवाः ॥ २७॥ शंकरेणाभिसंशप्ता सा मात्रा भाद्रीसतेन च ॥ भर्ता ते भस्मसाद्भुतो हर छु कोपानलेन च ॥ २८! हरेति त्वं मया शप्ता दैत्यमस्ता भवाधुना ॥ विजित्य देवान्सेंद्रश्च शंबरस्त्वां हरिष्यति ॥ २९॥ पुनरुक्तं छ पुत्रकः । शकिं चिक्षेप भद्रम ॥ ३४ ॥ वैष्णवात्रेण चिच्छेद तां शक्तिं कामपुत्रकः ॥ नारायणास्त्रं चिक्षेप सुभ दो रणमूर्धनि ॥ ३६ ॥ प्रणम्य शेते निभृतो मनस्य सुतो बली ॥ वर्षमखं च बभ्राम शतसूर्यसमप्रभम्। माकरो विश्वसंहारकारणम् । अग्रे गते सोनिरुदो गृहीत्वा च महानसिम् ॥ ३७ ॥ प्रबभंज भद्ररथं जघानाथस्य सारथिम् ॥ जघान तं सुभदं च लीलया रणमूर्धनि ॥ ३८॥ इते सुभद्रे बाणश्च महाबलपराक्रमः ॥ बाणानां शतकं चापि चिक्षेप रणमूर्धनि । | ३९ ॥ कामात्मजोनिबाणेन बाणौघं प्रददाह सः ॥“ बाणश्चिक्षेप ब्रह्मास्त्रं सृष्टिसंहारकारणम् ॥ ४०॥ दृष्णू कामात्मजः शीनें छ||२५ बीजं मंत्रपूर्वकम् । ब्रह्मास्त्रेणैव सहसा संजहारावलीलया ॥ ८१ ॥ बाणः पाशुपतं केतुं समारेभे च कोपतः । निषिद्ध गणेशेन ., '