पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मैग्नीशियम चैने बचपन वांत:पुरस्मीप्सितम् ॥ ८७॥ चके प्रवेशं योगेन रक्षकैथापि रक्षितम् । ताषां रक्षितां दृङ् निराशूरां कृशोदरीसस् ८८ शीशं च बौधयामास सखीभिः परिवारिताम् ॥ जयां कृत्वा च सुस्नातां वस्त्रभूषणभूषिताम्॥ ८९॥ वस्त्रमाल्यैर्नेष.सिंदूरपत्रके कारयामास गोष्ठया च सखीनां संगमेन च ॥ पतिव्रता पतिं दृह सा ॥ ९२॥ तुचे स्मरपुत्रः स्मरातुरः ॥ ऊषा कामातुरा प्रौढा नवोढा नवसंगमात् ॥ ९३ ॥ सूच्छां संप्राप पुंसघ स्पर्शमात्रेण काचुकी । एवं नित्यं च रहसि संगमः सुमनोहरः ॥ बुभूव सूचिरं विभु राजा शुश्राव रक्षकात् ॥ ९५ ॥ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्ड, उत्तरार्द्ध नारायणनरदसंवादे बाणयुद्ध उषानिरुद्योः संवादे चतुर्दशाधिकशततमोऽध्यायः ॥ ११८ ॥ | ॥ नारायण उवाच । ॥ अथ भीता रक्षकास्ते ससूनुर्बाणमीश्वरम् ॥ स्कंदं गणेशं दुर्गा च दंडवत्प्रणिपत्य च ॥ ॥ १ ॥ ॥ रक्षका भुः ॥ ॥ अहो दुश्च कालोयमतीव दुरतिक्रमः ॥ स्वतंत्रा बालिका प्रौढा पतिमिच्छति सांप्रतम् ।। | २॥ असंगसंगमं नाथ सानाँ दुःखकारणम् । संसर्गजा गुणा दोषा भवंति सततं नृणाम् ॥ ३. चित्रलेखा स्वयं दूती समानीय परं वरम् । रणशूरं महावीर्यं नृपेंद्रं च महारथम् ॥ ३ ॥ युवानं व्याधिहीनं च कर्षादपि सुंदरम् । संभोगं कारयामास बुबुधेन दिवानिशम् ॥६॥.सांप्रतं तवं कन्या साप्यूषा गर्भवती सती॥ कुलजा कुलयोश्चैव तप्तांगारस्वरूपिणी वापि दौहित्री बभूव सांप्रतं तव ॥ कन्य पश्य मद्यप्रौढां नगरीं नागरान्विताम् ॥ ७॥ पुंसय संगिनीं श“द्रहस्ये सतिसंगिनीम् ॥ ८ ॥ सस्मितां रकटाक्षे च चंचलेक्षणेवीक्षिताम्। |प ह ॥ सुब्दाय च मतिं चक्रे वारितः शंभुना भृशम् ॥ वारितश्च गणेशेन स्कंदेन शिवया तथा ॥ १०॥ भैरख्या भद्रकाल्यां योनिमिष संवतम्॥ अष्टभिभैरवे चैव रुदैरेकादशात्मके ॥ ११ ॥ भूतेः प्रेतैश्च कूष्मांडेर्वेतालेनैदराक्षसैः ॥ योगबेरपि सिदें| C