पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २. क. स्मे भोहितः । सूक्ष्मधर्मविंचाण्स विंदति चतुर्गुणम्॥ ६७ ॥ शिवेशयोश्च क्रीडां च दृष्ट्वा या काममोहिता ॥ वरं तस्यै वदॐ सं• ४ उ २४६॥ |दुर्गा वरमेव सुदुर्लभम् ॥ ६८॥ स्वप्ने गत्वा स्वयं देवी मत्तं कृत्वा स्मरात्मजम् । अधुना वामपार्श्व च शंभोस्तिष्ठति सूकवत् ॥८॥ ॐ|सवं ज्ञात्वा च सर्वज्ञो भगवान्हरिरीश्वरः स्वप्ने सुवेषं पुरुषं दर्शयामास कन्यकाम् ॥७० ॥ सुवेषं पुरुषं दृष्ट्वा युवानं युवती सती ॥ ॐ अ० ११ छ|परमेच्छा भवंत्तस्या धर्मभीत्या निवर्तते ॥ ७१॥ सुवेषं पुरुषं दृष्ट्वा पुंश्चली पापवंशजा । येनेन्निद्रां च स्वाद्वारं पतिं पुत्रं धनं| कुगृह॥ ७२ ॥ चेतनं गृहकार्यं च कुललूजां कॅलअँय्म् । युवानं रतिशूरं चाप्यतिनीचं न हि त्यजेत् ॥ ७३ ॥ यजातिं च धर्मे चक्षु प्राणध परिणामतः । तस्मात्प्राज्ञः प्रयत्नेन प्राणेभ्यो युवंत सदा ॥ ७३ ॥ परिरक्षेच सततं मायायुक्तां न विश्वसेत् ॥ इयं क्षुरकै |भाराभं नारीणां मधुरं वृचुः॥ ७५ तासां मनो न जानंति संतो वेश्च वैदिकाः । प्रयातु द्वारकां सद्यश्चित्रलेखा सुयोग़िनी ॥धृ॥ ७ अनिरुदं समूहंतुं प्रमत्तमवलीलया॥ इति श्रुत्वा मुदाबूो गणेशे तद्युवाच ह ७७॥ न शृणोतेि यथावृणः शुभकार्य तथा । कुरु ॥चित्रलेखा ययौ तूर्णं द्वाकाभवनं हरेः ॥ ७८ ॥ सर्वेषामपि दुर्लब्यं लीलया प्रविवेश सा । निद्रितं चानिरुदं च समाहृत्य । च योगतः॥ ७९॥ रथमारोहयमास निद्रितं बालकं मुदा । सा मनोयायिनी -भद्रा गृहीत्वो बाछकं मुने ॥ ८० ॥ मुहूर्ताच्छोडू |णितपुरं कृत्वा शंखध्वनिं ययौ ॥ अथाश्रमाभ्यंतरे च रुरुदुः सर्वयोषितः ॥ ८१ ॥ अहो बाणहरो वत्सःक्व गतः प्राणवठभः ॥ कृष्णस्ताश्च समाश्वस्य सर्वज्ञः सर्वतत्त्ववित् ॥ ८२॥ सांबकामबलैः सार्ध कृष्णः सात्यकिना ॥ गृहीत्व गरुडं वीरं रथमारुह्य४

  • तथा

छ|सत्वरः ॥ ८३ ॥ सुदर्शनं पांचजन्यं पत्रं कौमोदकीं गदाम् ॥ पाद्यस्यति देवेशो नगरं शोणितं तथा ॥ ८४ ॥ सगणैः शंकरे दें। |जैव पार्वत्यां परिरक्षितुम् ॥अथ सा योगिनी धन्या पुण्या मान्या च योषिताम् ॥ ८८ ॥ शिष्या दुर्वाससः शंता सिद्धयोगेन छु। ॐ |सिद्धिदा.। बालकं बोधयामास रुदंतं मातरं स्मरन् ॥ ८६ ॥ म्नापयित्वा ददौ तस्मै माल्यचंदनभूषणम् ॥ कृत्वा सुवेषं बालस्य शै|॥२४९॥ SJ १ अथ श्रुत्वा च गमनम् -३०पा० ।