पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२॥ आस्वांगपीडितः । पुनश् चेतनां प्राप्य कोपेन प्रयन्निव ॥ २६॥ शिवदत्तं च शूलं च जुम्राह निर्भरण'च ॥ शतसूर्यमभं . शूलंॐ स० ४ .उ श्रद्धयाग्निसमं मुने ॥ २६ ॥ दृष्टाजग्मुश्च देवाश्च महेशशेषसंज्ञकृः । पवनः कथयामास-कणै क्रमस्य यत्नतः॥ २७॥ स्मरस्मेर दें। | मझामाय ढंग .दुर्गतिनाशिनीम् ॥ पवनस्य वचः श्रुत्वा दुर्गा सस्मार मन्मथः ॥ २८॥ लं बभूव तस्यां रम्यं माल्यं मनो छु अ० ११२ इरम् । अलास्त्रेण चे तं दैत्यं जघांन. मन्मथो मुदा ॥ २९ ॥ रतिं हीत्वा यानेन जगाम द्वारकां पुरीम् । प्रेय्युर्देवताः सर्वाः स्त|ऊ। स्त्वा च पार्वतीं स्वयम् ॥ ३०॥ रुक्मिणी मंगलं कृत्वा प्रजग्राह रतिं सुतम् ॥ उत्सवं कारयामास परं स्वस्त्ययनं हरिः ॥ ३१ ॥डू ४माझणन्भोजयामास पूजयामास पार्वतीम् ॥ अथ कृष्णः क्रमेणेव वेदोते मंगले दिने ॥ ३२॥ सप्तानां रमणीनां च पाणि४ आईचकार ह ॥ कालिंद सत्यभामां च सत्य नाम्निजितीं सतीम् ॥ ३३ ॥ जांबवतीं लक्ष्मणां च समुदाहं चकार सः । ताभिः साईं क्रमेणेवपुत्रोत्पतिंचकार ह ॥३१ । एकस्यां दशपुत्राश्च कन्यकै क्रमेण च॥ निहत्य नरकं दैत्यं सपुत्रं च नृपेश्वरम् ॥३॥ बुलडै वंतं सुरं दैत्यं जघांन रणमूर्धनि ॥ दूद्र्श कन्यास्तत्रस्थाः स्त्राणां च षोडश ॥ ३६ ॥ शताधिका व्यस्या शुद्धमुस्थिरयौव छ। नाः । प्रफुल्लुवदनाः सर्वा रत्नभूषणभूषिताः ॥ ३७॥शुभक्षणे च तासां च पाणिं जग्राह माधवः । ताभिः सार्ध स रेमे च क्रमेण चक्षु |शुभक्षणे॥ ३८॥.एकस्यां दशपुत्राश्च कन्यकैका क्रमेण च ॥ हरेरेतान्यपत्यानि बभूवुश्च पृथक्पृथक् ॥ ३९॥ एकदा द्वारकां रम्यां दुर्वासा मुनिपुंगवः॥ शिष्यैखिकोटिभिः सार्धमाजगामावलीलया ॥ ४० ॥ राजा महोग्रसेनश्च सपुत्रः सपुरोहितः । वसुदेवो वासुझ देवोप्यकृषोदवस्तथा ॥ ४१ ॥ नीत्वा षोडशोपचारं प्रणेमुर्मुनिपुंगवम् ॥ शुभाशिषं च प्रददौ तेभ्यो ब्रह्मन्पृथक्पृथक् ॥४२॥४॥ एकानंशो च कन्यां तां ददौ तस्मै शुभक्षणे ॥ मुक्तामाणिक्यहीरांश्च रत्नं च यौतकं दो ॥ ४३ ॥ स रेमे रामया सार्ध माहेंद्रे रत्नशं मेदिरे॥ रजेंद्रसारनिर्माणं ददौ तस्मै शुभाश्रमम् ॥ ६१ एकदा स मुनिश्रेष्ठः समालोच्य स्वचेतसा ॥ शयानं कुत्रचिद्म्यपर्यक रत्ननिर्मिते ॥ ६६॥ धृतवंतं पुराणं चें श्रद्धया कुत्रचित्रिभुम् ॥ महोत्सवे नियुक्तं च कुत्रचित्प्रांगणे शुभे ॥ ६६ ॥ तांबूलं भुक्तवंते| ॥२४२॥