पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(म ४ः सर्वेश सर्ववीज पुरातन निर्गुण निरीह निर्लिप्त निरंजन निराकार भक्तानुग्रहविग्रह सत्यस्त्ररूप सनातन निःस्वरूप नित्यदृतन ॥ ५० ॥ इत्येवमुक्त्वा मनसा हरेनुमतेन च ॥ प्रणम्य तस्थौ विनेंद्रस्तथैव पुरतो हरेः ॥६३॥ तमुवाच जगन्नाथो हितं सत्यं पुरा॥४ तनम् ॥ ज्ञानं च वेदविहितं सर्वेषां च सतां मतम् ॥ ५२ ॥• ॥ श्रे |च ॥ ज्ञानतः॥ अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ॥ ६३ ॥ अहमात्मा च सर्वेषां शवाः सर्वे मया विना । प्राणिदेहान्मयि गते याँ जातावप्येक एवाहं व्यक्त एव पृथक्पृथक् । यो भुक्ते तस्य तृप्तिः स्यान्नान्येषां च कदाचन ॥ ६६ ॥ धूनां । सर्वे चैवांशरूपेण कलया च तदंशतः ॥ ६७ ॥ रुक्मिणीमंदिरे चांशोप्यन्यासां मंदिरे कलाः । ममापि कुत्रचिच्चांशं कुत्र चित्र कलाकलाः ॥ ९८ ॥ क्लार्कलांशैः कुत्रापि प्रतिमासु च देहिषु ॥ इत्युक्त्वा जगतां नाथो गृहस्याभ्यंतरं ययौ ॥ ६९ ॐ उत्सराद्धे रसंवादे मुनिकृष्णूसंवादे ॥ ११२ ।। ॥ श्रीनारायण उवाच ॥ ॥ सशिष्यापि दुर्वासा स्त्यक्त्वा च द्वारकां पुरीम् ॥ कैलासं प्रययौ भक्त्या शंकरं द्रष्टुमीश्वरम् ॥१ गत्वा मुनिश्च कैलासं प्रणनाम शिवं शिवाम् । तुष्टाव परया भक्त्या सशिष्यः प्रणतः शुचिः॥३२॥ तत्सर्वं कथयामास वृत्तांते श्रीहरेरपि ॥ आत्मनस्तपसस्तत्त्वं स्व्रवैराग्यं च चेतसः ॥३४